Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 464
________________ मयानुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो भयोपदेशः । अस्या अर्थः- नियमेन - अवधारणेन षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात् जीवपुद्गलानामपि परस्परविनिर्भागवृत्तीनामेकरूपस्याविनिगम्यत्वात् हन्दीत्युपदर्शने, एवम् अपर्यायेष्वविवक्षित भेदपर्यायेषु, अविभक्त श्रद्धा एकरूप श्रद्धापि या सापि भावतो न श्रद्धा भवतीत्यर्थः, तथा चात्र षट्स्वा षट्स्वादिना सप्तभङ्गीपथेनानेकान्तव्यापकत्वाभ्युपगम एव श्रेयानित्यर्थः, " भावत इत्युक्तिः भङ्गया षडेव जीवकाया इति श्रद्दधतोऽपि भगवतैवमुक्तमिति जिनवचनरुचिस्वभावत्वात् द्रव्यसम्यग्दृष्टित्वं न विहन्यते " इति टीकाकृतः, तेषामयमाशयः - एकान्तश्रद्धानमात्रं न मिध्यात्वलक्षणम्, अनेकान्ताने कान्त श्रद्धाने अतिव्याप्तेः, किन्तु शासनबाह्यैकान्तश्रद्धानम्, तत्त्वं च वृद्धपरम्पराप्राप्तसूत्रा (ता ) त्पर्यंताविषयत्वम्, तेनाभिनिवेशा-ऽभिग्रहयोर्द्वयोरपि सङ्ग्रहः, न चेदृशं मिध्यात्वमनेकान्तव्यापकत्व व्युत्पत्तिरहितानैकान्तेन षट्त्वमेकत्वस्यापि भावादित्याह - कायानामपीति । न केवलं जीवानां जीवत्वेनैकत्वं कायानां पुद्गलत्वेनैकत्वमित्येव किन्तु जीव- पुद्गलानामपि परस्परमपि निर्भागवृत्तित्वेनैकत्वमित्याह - जीव- पुद्गलानामपीति । " परस्पर " इत्यस्य स्थाने " परस्परम् इति पाठः समुचितः । हन्दीत्युपदर्शने हन्दीतिशब्द उपदर्शनरूपार्थे वर्तते तथेत्युपदर्शनम् । अपर्यायेत्रित्यस्य विवरणम् - अविवक्षितभेदपर्यायेष्विति - अपर्यायेष्वित्यस्य यथाश्रुतं पर्यायरहितेष्वित्यर्थो न सम्भवति पर्यायरहितस्य द्रव्यस्याभावादत इत्थं व्याख्यानमिति बोध्यम् । अविभक्त श्रद्धापि भवतीत्यस्योपदर्शनबलात् पर्यवसितमर्थमाविष्करोति- अविभक्त श्रद्धेत्यादिना । अस्यास्तात्पर्यार्थमाह- तथा चेति- अवधारणेन श्रद्धाया भावतो. श्रद्धात्वव्यवस्थितौ चेत्यर्थः । अत्र षट्कायाभ्युपगमे । षत्वापत्वादिना सप्तभङ्गीपथेन स्यात् षट् जीवाः, स्यादषद जीवाः स्यात् षट् स्यादषट् च जीवाः, स्यादवक्तव्या जीवाः स्यात् षट् स्यादवक्तव्याच जीवाः, स्यादषट् स्यादवक्तव्याश्च जीवाः स्यात् षट् स्यादषद् स्यादवक्तव्याश्च जीवा इत्येवं सप्तभङ्गीमार्गेण । भाक्त इत्युक्तिः भङ्गया " इत्यस्य स्थाने " भावत इत्युक्तिभङ्गया इति पाठो युक्तः, प्रकृतसम्मतिगाथायां भावत इति योक्तिः - कथनं तद्भङ्गया - तदुक्तिशैल्या, अस्य ' न विहन्यते ' इत्यनेनान्वयः । षडेव जीवकाया इति श्रद्दधतोऽपि एकान्तेन षडेव जीवाः षडेव काया इत्येवं श्रद्दधतोऽपि पुरुषस्य, भगवता ऐश्वर्यशालिना केवलज्ञानवता महावीरेण । एवमुक्तं षट् जीवनिकाया इत्येवमुक्तं - कथितम् । इति इत्याकारिका या जिनवचने रुचि:- श्रद्धा तत्स्वभावत्वाद् द्रव्यसम्यग्दृष्टित्वं न विहन्यते, षडेव जीवनिकाया इत्येकान्तेन श्रद्धावानपि पुरुषो जिनवचनरुचिमत्त्वाद् द्रव्यसम्यग्दृष्टिर्भवत्येव न तु स द्रव्यतो मिथ्यादृष्टिः । इति एवमुक्तगाथाव्याख्यानम् । टीकाकृतः सम्मतिटीकाकाराः कुर्वन्ति । तेषां सम्मतिटीकाकाराणाम् । अयम् एकान्तश्रद्धानमात्रमित्यादिनाऽनन्तरमेव प्रकटीक्रियमाणः । आशयोऽभिप्रायः । अनेकान्तानेकान्तश्रद्धाने स्याद्वादिमते प्रमेयत्वव्यापकमनेकान्तत्वम्, यत्राने कान्तत्वं नास्ति न तत्र प्रमेयत्वम् इत्यनेकान्तो यद्यनेकान्त एव न त्वेकान्त इत्येवमेकान्त एव स्यात् तदाऽनेकान्तत्वस्य प्रमेयत्वव्यापकस्याभावात् प्रमेयत्वमपि तस्य न स्यादतोऽनेकान्तः कथञ्चिदनेकान्तः कथञ्चिदेकान्त इत्येवमनेकान्ताने कान्तश्रद्धाने । अतिव्याप्तेः अनेकान्ताने कान्तमनेकान्तमेकान्तमित्युभयस्वरूपमिति तच्छ्रद्धानमेकान्तश्रद्धानमपि भवति, तच्च सम्यग्दृष्टिरेवेत्यलक्ष्यम्, तत्र मिथ्यात्वलक्षणस्यैकान्तश्रद्धानस्य तादात्म्येन भावादतिव्याप्तेः । तर्हि किं मिथ्यात्वलक्षणमिति पृच्छति किन्त्विति । उत्तरयति - शासनबायैकान्तश्रद्धानमिति - मिथ्यात्वलक्षणमित्यनुकर्षेण सम्बध्येत, शासनबाह्यस्य - जैनराद्धान्तबहिर्भूतस्यैकान्तस्य श्रद्धानं मिथ्यात्वलक्षणमित्यर्थः । तत्त्वं च सिद्धान्तबाह्यत्वम् । वृद्धेति - ' सूत्रा ( ता ) त्पर्यत" इत्यस्य स्थाने " सूत्रतात्पर्या ” इति पाठो युक्तः । वृद्धश्चात्र ज्ञानवृद्धो ग्राह्यो न तु वयोवृद्धः, स चाप्त एव भवतीति आप्तपरम्परया प्राप्तं यत् सूत्रस्य - जैनागमलक्षणसूत्रस्य तात्पर्यं तदविषयत्वं शासनबाह्यत्वमित्यर्थः । तेन निरुक्तस्वरूपशासनबाह्यत्वेन, अस्य ' सङ्ग्रहः ' इत्यनेनान्वयः । तथा च षडेव जीवकाया इत्यस्यैकान्तस्य निरुक्तशासनबाह्यत्वाभावात् तच्छ्रद्धानं न मिथ्यात्वमित्याह - 66 "" १९३

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496