Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो भयोपदेशः ।
नामपि प्राञ्जलबुद्धिनामेकान्ततः षट्कायादिश्रद्धानवताम् , तान् प्रति वृद्धस्तमेव सत्यमित्यादिरीत्यैव सूत्रतात्पर्य विशदीकरणात् , यद्वा सूत्र परम्परोभयप्रामाण्यानुपजीव्यकान्तश्रद्धानमेव मिथ्यात्वम् , तच्च न तेषाम् , सम्यक्त्वं चानभिगृहीतकुदृष्टित्वरूपसङ्केपकविलक्षणमेव, तच्चानेकान्तव्यापकत्वव्युत्पत्तिजनित. श्रद्धानरूपविस्ताररुचिस्वरूपसम्यक्त्वापेक्षयाऽप्राधान्येन द्रव्यतया व्यपदिश्यते, तेन द्रव्य-भावाभ्यां सम्यक्त्व मिथ्यात्वयोर्द्वयोरपि तुल्यव्यापारे न तज्जन्यक्रियाद्वययोगपद्यापत्तिरिति, युक्तं चैतत् , इत्थमेव तेषां मार्गानुसारिगुणप्रसंशया परपाखण्डप्रशंसारूपसम्यक्त्वातिचारानापत्तेः, तत्र हि परपाखण्डानां सर्वज्ञप्रणीतपाखण्डत्वव्यतिरिक्तानामिति व्याख्यातमाचार्यैः, तथा च परपाखण्डतावच्छेदकधर्मप्रकारेणैव प्रशंसाया अतिचारत्वमित्यागतम् , स च धर्मस्तत्तद्व्यक्तित्वम् , अनाचारलिङ्गवेषादिकमेरकाचारादिमत्त्वेऽप्यभिनिविष्टत्वादिकं वा यथास्थानं ग्राह्यम् , अत एवैतेषां प्रशंसा न कार्या पुण्यभाज एते सुलब्धमेभिर्जन्मेत्यादिलक्षणेति शृङ्गग्राहिकादिनोदाहृतम् । स्व-परविभागोऽपि नापेक्षयैव, परकीयन चेति। ईदृशं निरुक्तशासनबायैकान्त श्रद्धानलक्षणम् । अनेकान्तव्यापकत्वव्युत्पत्तिरहितानामपि अनेकान्तं वस्तुमात्रवृत्तीत्येवंस्वरूपा व्युत्पत्तिमतिरनेकान्तव्यापकव्युत्पत्तिः, तद्रहितानामपि- तद्विकलानामपि । प्राञ्जलबुद्धीनां सरल. बुद्धीनाम् । एकान्ततः नियमेन । षटकायादिश्रद्धानवतां कायाः षट् जीवाः षडित्यादिश्रद्धावताम् , ईदृशं मिथ्यात्वं नैवेत्यर्थः । ननु वृद्धपरम्पराप्राप्तसूत्रतात्पर्य 'स्यात् षदकायाः, स्यात् षद जीवाः' इत्याद्यनेकान्ते एव, न तु 'नियमेन षट्कायाः' इत्येकान्ते इति निरुक्ततात्पर्याविषयत्वात् प्रकृतकान्तस्यापि शासनबाह्यत्वमेवेति तद्विषयश्रद्धानं कथं न मिथ्यात्वमित्यत आह- तान् प्रतीति-निरुक्तप्राञ्जलान् प्रतीत्यर्थः । “ तमेव" इत्यस्य स्थाने “ तदेव” इति पाठो युक्तः, यद्वा "सत्यम्" इत्यस्य स्थाने “ सच्चं” इति पाठः, “ तमेव सच्चं निस्संकं जं जिणेहिं पन्नत्तं" [
] इत्यादिरीत्येत्यर्थः। प्रकारान्तरेण मिथ्यात्वं निरुच्य तदभावावेदक कल्पान्तरमाह-यद्वेति । सूत्रेतिसूत्रं च परम्परा च- वृद्धपरम्परा च सूत्रपरम्परे, तदुभयस्थ- तदन्यतरस्य यत् प्रामाण्यं तदनुपजीवि- तदनपेक्षं यदेकान्तश्रद्धानं तदेव मिथ्यात्वमित्यर्थः, अत्रोभयपदस्यान्यतरार्थकत्वकथनेन प्रकृतश्रद्धानसूत्रप्रामाण्यानुपजीवित्वेऽपि न क्षतिः। तच्च निरूक्तमिथ्यात्वं च । न तेषां नेकान्तषदकायादिश्रद्धावताम् । ननु तेषां मिथ्यात्वाभावे सम्यक्त्वं प्राप्त तच्च कथं द्रव्यतो न भावत इत्यपेक्षायामाह- सम्यक्त्वं चेति । तच्च निरुक्तसम्यक्त्वं च। अनेकान्तेति- अनेकान्तं वस्तुमात्रगतमिति बुद्धिलक्षणा याऽनेकान्तव्यापकव्युत्पत्तिस्तन्जनितं यत् सर्ववस्तुव्यापकानेकान्तत्वविषयकं श्रद्धानं तद्रूपातदात्मिका या विस्ताररुचिस्तत्स्वरूपं यत् सम्यक्त्वं तदपेक्षयाऽप्राधान्येन द्रव्यतया निरुतसम्यक्त्वं व्यपदिश्यत इत्यर्थः । तेन निरुक्तविवेकेन, अस्य न तजन्येत्यादिना सम्बन्धः, यत्र द्रव्यतः सम्यक्त्वं तत्र भावतो मिथ्यात्वं यत्र भावतः सम्यक्त्वं तत्र द्रव्यतो मिथ्यात्वमिति कृत्वा द्वयोस्तुल्यव्यापारो बोध्यः, तजन्येति- सम्यक्त्व-मिथ्यात्वव्यापारद्वयजन्येत्यर्थः। अस्य विवेकस्य युक्तत्वमावेदयति-युक्तं चैतदिति । इत्थमेव निरुक्तविवेचनप्रकारेणैव । तेषां षट्कायादिश्रद्धावताम् । मार्गानुसारिणो यो गुणः "न्यायसम्पन्न विभवः” इत्यादिरूपस्तत्प्रशंसया प्रशंसाकर्तुः परपाखण्डप्रशंसारूपो यः सम्यक्त्वातिचारस्तस्यानापत्तेरित्यर्थः। तत्र परपाखण्डप्रशंसारूपसम्यक्त्वातिचारे । हि यतः । परपाखण्डानो प्रशंसा परपाखण्डप्रशंसेति समासविग्रहे स्थितं परपाखण्डानामिति वाक्यं सर्वज्ञप्रणीतपाखण्डत्वव्यतिरिक्तानामित्येवं व्याख्यातमाचार्यरित्यर्थः । तथा च निरुक्तव्याख्याने च । परेति- यद्रूपेण परपाखण्डत्वं स धर्मः परपाखण्डतावच्छेदकस्तत्प्रकारेणैव परपाखण्डप्रशंसाया अतिचारत्वं- सम्यक्त्वातिचारत्वमागत- प्राप्तमित्यर्थः। स च धर्मः परपाखण्डतावच्छेदकधर्मश्च । तत्तद्वयक्तित्वम् यद्यव्यक्तौ पाखण्डत्वमभिमतं तत्तव्यक्तिनिष्ठतत्तभ्यक्तित्वम्, अस्य यथास्थानं ग्राह्यमित्यनेन सम्बन्धः । अनाचारेति- परपाखण्डतावच्छेदकधर्मोऽनाचारलिङ्गवेषादिकं यथास्थानं ग्राह्यमित्यन्वयः । अत एव उक्तरूपपरपाखण्डत्वाश्रयणादेव, अस्योदाहृतमित्यनेनान्वयः। एतेषां पुण्यभाज एते सुलब्धमेभिर्जन्मेत्यादिलक्षणा प्रशंसा, न

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496