Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
कल्प्यतां लाघवात् इति चेत् ? न- तृणादेः फूत्कारादिसहकारिनिय मानुपपत्तेर्मणिफूत्कारादिनापि वह्नयाद्युत्पत्तिप्रसङ्गात्, तथा च फूत्कारादिजन्यविजातीयवह्नौ तृणत्वादिना हेतुत्वस्यावश्यकत्वात्, न च तृणफूत्कारादिसंयोगेष्वेव शक्तिरिति न तन्नियमानुपपत्तिः, तर्हि तृणत्वादिना तृणादीनामहेतुत्वेऽकारणत्वेनैव सामयिकशक्तिविशेष कल्पनप्रसङ्गात्, तथाभूताभावविशेषस्यैव वा तत्रौचित्यान्नायमपि ।
जातिभेदस्यानुभविकत्वादेव तत्तदवच्छिन्ने तृणत्वादिना हेतुत्वमित्यन्ये, वह्नित्वावच्छिन्ने विलक्षणो
३७१
ܕܕ
कूलशक्त्या । लाघवादिति - तथाभूता शक्तिरेकैवेत्यनेक जाति कल्पनाऽपेक्षयैकशक्तिकल्पने लाघवादित्यर्थः । फूत्कारह तृणादेव वह्नयुत्पत्तिर्निर्मन्थन सहकृतादरणेरेव वह्नयुत्पत्तिः सूर्यकिरण संयोगसह कृतान्मणेरेव वह्नयुत्पत्तिरिति तृणादेः फूत्कारायेव सहकारीति नियमो न भवेत्, फूत्कारादीनां वह्नयनुकूलशक्तिमत एव सहकारित्वेन फूत्कारसचिवारण्यादितोऽपि वह्निरुत्पयेते ति समाधत्ते - नेति । तथा च वहिं प्रत्येकशक्तिमत्वेन तृणादीनां कारणत्वस्य कल्पयितुमशक्यत्वे च । फूत्कारादीत्यादिपदान्निर्मन्थन र विकिरणसंयोगयोरुपग्रहः, तृणत्वादिनेत्यत्रादिपदादरणित्वमणित्वयोरुपग्रहः एवं च फूत्कारजन्य विजातीयवर्द्धि प्रति तृणत्वेन तृणस्य, निर्मन्थनजन्यविजातीयविद्धिं प्रति अरणित्वेनारणेः, तरणिकिरणप्रतिफलनजन्यविजातीय वहिं प्रति मणिवेन मणेश्च हेतुत्वस्याssवश्यकत्वादित्यर्थः । ननु तृणफूत्कारसंयोगे निर्मन्थनारणिसंबन्धे तरणिकिरणमणिसंयोगे च वह्ननुकूलशक्तिरेकोपेयते, तादृशशक्तिमखेन तृणफूत्कारसंयोगादीनां वद्धिं प्रति कारणत्वे नोक्तदोषप्रसङ्ग इत्याशङ्कय प्रतिक्षिपतिन चेति । न तन्नियमानुपपत्तिः न सहकारिनियमानुपपत्तिः । यत् कारणं तत् कार्यानुकूलशक्तिमत् यच्च न कारणं न तत् कार्यानुकूलशक्तिमदिति कार्यकारणेषु कार्यानुकूलशक्तेरिव कार्याकारणेषु कार्याननुकूलशक्तेरपि स्वसमय सिद्धायाः कल्पनं स्याद्, एवं च तृणत्वादिना तृणादीनां वह्निकारणत्वाभावे तेष्वकारणत्वेन स्वसमयसिद्धस्य शक्तिविशेषस्य कल्पनं प्रसज्येतेति समाधत्ते - तर्हीति । तथाभूतेति तृणफूत्कारसंयोगभिन्नत्वे सति अरणिनिर्मन्थनसम्बन्धभिन्नत्वे सति तरणिकिरणसंयोगभिन्नो यस्तद्भिन्नत्वरूपान्यतमत्वात्मकाभावविशेषस्यैव वा तत्र तृणफूत्कार संयोगादिषु वह्निकारणतावच्छेदकतया कल्पनौचित्य प्रसङ्गादित्यर्थः । भवत्वन्यतमत्वेनैव कारणत्वं किं नश्छिन्नमित्यत आह- नायमपीति - अन्यतमत्वेन कारणत्वमपि न सम्भवति, अन्यतमत्वस्य भेदकूटावच्छिन्न भेदरूपतया तत्र कूटत्वस्यैकविशिष्टापरत्वात्मकत्वेन विशेष्य-विशेषणभावे विनिगमनाविरहादन्यतमत्वस्यानेकरूपतया तदवच्छिन्नकारणत्वस्याप्यनेकत्वप्रसङ्गादित्यर्थः । एवं च वह्नित्वावान्तरजातित्रयस्य प्रत्यक्षसिद्धस्यैव तृणादिजन्यतावच्छेदकत्वमिति विजायतीयवह्नित्वावच्छिन्नं प्रति तृणत्वेन विजातीयवह्नित्वावच्छिन्नं प्रति अरणित्वेन, विजातीयवहित्वावच्छिन्नं प्रति मणित्वेन कारणत्वमित्येवं कार्यकारणभावत्रय कल्पनमेव ज्याय इत्याहवह्नौ जातिभेदस्येति । अन्ये इति - उदयनाचार्याः, तथा च तन्द्रथ:- “ फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरेव, प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत् तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात्, दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो नितरां च कारीषः । यस्तु तं नाकलयेत् स कार्यसामान्येन कारणमात्रमनुमिनुयादिति किमनुपपन्नम् एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्यात्, यस्य दहनापेक्षेति न धूमादिसामान्याद् वह्निसामान्यादिसिद्धिः, एतेन व्यतिरेको व्याख्यातः तथा च कार्यानुपलब्धिलिङ्गभङ्ग स्वभावस्याप्यसिद्धेर्गतमनुमानेनेति चेत् ? प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः, अस्माकं तु यत्सामान्याकान्तयोर्ययोरन्वयव्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः, तथा चावान्तरविशेषसद्भावेऽपि न नो विरोधः, किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकं तृणादीनां विशेष एव नियतत्वादिति चेत् ? तेजोमाशोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगोऽसमवायी, तेजोऽवयवाः समवायिनः, इयमेव सामग्री गुरुत्ववद् द्रव्यसहिता पिण्डितस्य, इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम्, तत्रापि जलं प्राप्य दिव्यम्, पार्थिवं प्राप्य भौमम्, उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयमिति । " अनन्तर मुल्लिखिते उदयनाचार्य प्रन्थ एव " इयमेव तेजोगत मुद्भूतस्पर्शमपेक्ष्य इत्युक्तया प्राचीननैयायिकानामुदयनाचार्य प्रभृतीनामेव मतमेतत् यदुत - वह्नित्वावच्छिन्ने विलक्षणोष्णवत्तेजः कारणमिति, युक्तं चैतत्, अन्यमतोपदर्शने वह्नित्वावान्तरवैजात्यवच्छिने तृणत्वादिना कारणत्वोपदर्शनेऽपि वनित्वावच्छिन्ने
दहनम्

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496