Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
विंशे व्यवहारप्रकृतित्वाभावेऽपि न क्षतिः, आत्मन एव सकलशास्त्रप्रयोजनभागित्वेन मुख्यत्वान्मुख्योदेशेनैव च नयानां प्रकृतिविकृतिचिन्ताया युक्तत्वादिति भावः ॥ ११५-११६ ॥
यद्येवं सहङ्घ-व्यवहारौ वेदान्त-साङ्ख्यदर्शनप्रवर्तकौ, नैगमनयस्तर्हि कस्य दर्शनस्य प्रवर्तक इति जिज्ञासायाह
हेतुर्मतस्य कस्यापि शुद्धाशुद्धो न नैगमः।
अन्तर्भावो यतस्तस्य सङ्ग्रह-व्यवहारयोः ॥ ११७ ॥ . नयामृत-हेतुरिति । सामान्य विशेषादुभयग्राहित्वेन शुद्धाशुद्धो नैगमनयः कस्यापि मतस्यदर्शनस्य, न हेतु:- न प्रकृतिः, यतः सामान्यग्रहाय प्रवृत्तस्य सङ्ग्रह एव, विशेषग्रहाय च प्रवृत्तस्य व्यवहार एवान्तर्भाव इति तदुभयभिन्नं स्वात्मानमेवालभमानस्य न भिन्नदर्शनप्रकृतिकत्वमभिधातुं युज्यत इति ॥ ११७ ॥ कुतस्तर्हि वैशेषिकदर्शनमुत्पन्नं कथं वा तन्न सम्यगित्याकाङ्खायामाह
द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना ।
अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥ ११८ ॥ नयामृत०-द्वाभ्यामिति । द्वाभ्यां- सामान्य-विशेषग्राहिभ्यां सङ्घह-व्यवहाराभ्यां नयाभ्याम् , उन्नीतं- पृथग व्यवस्थापितमपि, कणाशिना- कणादमुनिना, शास्त्रम् , अन्योऽन्यनिरपेक्षत्वात्- परस्परद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्वप्रयोजकम् , किन्तु यथास्थाने तद्विनियोगः, स च स्वप्रयुक्तभङ्गविविक्तद्रव्य-पर्यायोभयावगाहित्वात् , स्वमताग्रहात्- स्वकल्पनाभिनिवेशात् , मिथ्यात्वम् , नहि नयजयप्रकृतिकत्वस्याभ्युपगमेन, अस्य न क्षतिरित्यनेनान्वयः, कथमेवमपि न क्षतिरित्यपेक्षायामाह- आत्मन एवेति अस्य मुख्यत्वादित्यनेनान्वयः, अन्यत् स्पष्टम् ॥ ११६ ॥
सप्तदशोत्तरशततमपद्यमवतारयति- यद्यवमिति। विवृणोति-हेतुरितीति । “सामान्य-विशेषादुभयग्राहित्वेन" इत्यस्य स्थाने “ सामान्यविशेषोभयग्राहित्वेन" इति पाठः सम्यग, नैगमो यदि सामान्यमेव गृह्णीयाद् विशेषमेव वा गृह्णीयात् तर्हि शुद्धः स्यात् न चैवम्, किन्तु सामान्यमपि गृह्णाति विशेषमपि गृह्णातीत्येवं सामान्यविशेषोभयप्राहित्वेनेत्यर्थः । मतस्येत्यस्य विवरणं दर्शनस्येति । न हेतुरित्यस्य विवरण-न प्रकृतिरिति । अत्रोत्तरार्दोक्तं हेतुं विवृणोति- यत इति- एतदनन्तरं तस्येति दृश्यम्, तस्य- नैगमस्य । कथमेकस्य तस्य सङ्ग्रहेऽन्तर्भावो व्यवहारे चाऽन्तर्भाव इत्यपेक्षायामाह- सामान्यग्रहायेति । एवं च सङ्ग्रह-व्यवहारभिन्नो नैगमनयो नास्ति कस्य भिन्नदर्शनहेतुत्वमित्याह-तदुभयभिन्नमिति-सङ्ग्रह-व्यवहारान्यतरभिन्नमित्यर्थः, तेनोभयभेदस्य केवलान्वयित्वेऽपि न क्षतिः । स्वात्मानमेव नेगमनयस्वरूपमेव । अलभमानस्य अप्राप्नुवतो नैगमनयस्य । “भिन्नदर्शनप्रकृतिकत्व" इत्यस्य स्थाने “भिन्नदर्शनप्रकृतित्व" इति पाठो युक्तः, भिन्नदर्शनकारणत्वं वक्तुं न घटत इत्यर्थः ।।११७॥ ___ अष्टादशोत्तरशततमपद्यमवतारयति- कुत इति- कस्मान्नयादित्यर्थः, अस्य 'उत्पन्नम्' इत्यनेनान्वयः । कथं वा कस्मात् कारणाद्वा। तन्न सम्यग् वैशेषिकदर्शनं न समीचीनम् । विवृणोति-द्वाभ्यामिति । द्वाभ्यामित्यस विवरण- सामान्य-विशेषग्राहिभ्यां सङ्गह-व्यवहाराभ्यामिति । उन्नीतमित्यस्य विवरणं-पृथगू व्यवस्थापितमिति। कणाशिनेत्यस्य विवरण- कणादमुनिनेति । कथं कणादमुनिप्रणीतं वैशेषिकदर्शनाख्यं शास्त्रं मिथ्यात्व मित्यपेक्षायां हेतूपदर्शकमुत्तरार्द्ध विवृणोति-अन्योऽन्यनिरपेक्षत्वादिति । अन्योऽन्यनिरपेक्षत्वं सामान्य-विशेषात्मकार्थयोरेव न तु तत्प्रतिपादकशास्त्रस्येत्यतस्तद्विवरण- परस्परविविक्तद्रव्य-पर्यायोभयावगाहित्वादिति- शास्त्रजन्य

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496