Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
३१९
भूतोत्पत्तौ केषाश्चिन्मते तेभ्य एव पञ्चीकृतभूतोत्पत्तौ संप्रदायमते च तेषामेव संयोगविशेषावस्थानां तत्त्वस्वीकारे तेभ्यो ब्रह्माण्डभूवरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तेः, अत एव सिद्धाभिधानात्.
___ " तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा । मनो विमर्शरूपं स्याद् बुद्धिः स्यान्निश्चयात्मिका ॥"
सत्त्वांशानां प्रत्येकमसाधारणकार्याण्यभिधाय सर्वेषां साधारणं कार्यमाह- तैरिति-तैः सह- सत्त्वांशः सर्वैः सम्भूय वर्तमानरन्तःकरणबुद्धयुपादानभूतं द्रव्यमुपजायत इत्यनुषङ्गः, तस्यावान्तरभेदं सनिमित्तमाह- वृत्तीति- तदन्तःकरणं वृत्तिभेदेन-परिणामभेदेन, द्विधा - द्विप्रकारं भवति, वृत्तिभेदमेव दर्शयति- मन इति-विमर्शरूपं-विमर्शः संशयात्मिका वृत्तिः सा स्वरूपं यस्य तत् तथा, तन्मनः स्यात् , निश्चयात्मिका - निश्चयोऽध्यवसायः स आत्मा स्वरूपं यस्याः सा निश्चयात्मिका वृत्तिबुद्धिः स्यात् ॥
" रजों शैः पञ्चभिस्तेषां क्रमात् कर्मेन्द्रियाणि तु । वाक्-पाणि-पाद-पायूपस्थाभिधानानि जज्ञिरे ॥" क्रमप्राप्तानां रजोंऽशानां प्रत्येकमसाधारणकार्याण्याह- रजोशैरिति - तेषां-वियदादीनामेव, पञ्चभी रजोशः- रजोभागस्तूपादानभूतः, वाक्-पाणि पाद पायूपस्थाभिधानानि- एतन्नामकानि, कर्मेन्द्रियाणि- क्रियाजनकानि इन्द्रियाणि जज्ञिरे ॥
" तैः सर्वैः सहितैः प्राणो वृत्तिभेदात् स पञ्चधा । प्राणोऽपानः समानश्चोदान-व्यानौ च ते पुनः ॥" रजोशानामेवं साधारणं कार्यमाह- तैः सर्वैरिति - सहितैः-सम्भूय कारणतां गतः, प्राणो जायत इति शेषः, तस्यावान्तरभेदमाह-वृत्तिभदादिति- स प्राणो वृत्तिभेदात् प्रागादिव्यापारभेदात् पञ्चधा-पञ्चप्रकारको भवति, वृत्तिभेदानेव दर्शयतिप्राण इति, ते पुनः- ते तु भेदाः प्राणादिशब्दवाच्या इत्यर्थः ॥
“बुद्धि-कर्मेन्द्रिय-प्राणपञ्चकर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्म तल्लिङ्गमुच्यते ॥" यदर्थमाकाशादिप्राणान्तानां सृष्टिरुक्ता तदिदानी दर्शयति-बुद्धीति- बुद्धयो ज्ञानानि कर्माणि व्यापारास्तजनकानीन्द्रियाणि, बुद्धीन्द्रियाणि कर्मेन्द्रियाणि चेत्यर्थः, बुद्धिकर्मेन्द्रियाणि च प्राणश्च बुद्धिकर्मेन्द्रियप्राणास्तेषां पञ्चकानि तैः, मनसाविमर्शात्मकेन, धिया-निश्चयरूपया बुद्धया च सह, सप्तदशभिः-सप्तदशसंख्यकैः, सूक्ष्मशरीरं भवति, तस्यैव संज्ञान्तरमाहतल्लिङ्गमिति, उच्यते- वेदान्तेष्वित्यर्थः ॥
एवं च पञ्चज्ञानेन्द्रिय पञ्चकर्मेन्द्रिय पञ्चप्राण-मनो-बुद्धयेतत्सप्तदशसमष्टयात्मकलिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्तावित्यर्थः । केषाश्चिन्मते केषाञ्चिद् वेदान्तिप्रकाण्डानामाचार्याणां मते, एभ्य एव आकाशादिपञ्चपूक्ष्मभूतेभ्य एव, पञ्चीकृतभूतो. त्पत्ताविति - एतत्तत्त्वप्रतिपादकं तत्त्वविवेकप्रकरणस्थं पद्यद्वयं क्रमेण वृत्तिसनाथमुपदर्यते
" तद्भोगाय पुनर्नोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येक वियदादिकम् ॥ १॥" एवं लिङ्गशरीरं तदुपाधिको तैजस-हिरण्यगर्भी च दर्शयित्वा स्थूलशरीराद्युत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाहतद्भोगायेति- भगवान् - ऐश्वर्यादिगुणषट्कसम्पन्नः परमेश्वरः, पुनः-पुनरपि, तद्भोगाय-तेषां जीवानां भोगायैव, भोग्यभोगायतनजन्मने - भोग्यस्यान्न पानादेः, भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूतपञ्चकं प्रत्येकमेकैकं पञ्चीकरोति अपञ्चात्मकं पञ्चात्मकं संपद्यमानं करोति ॥
द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥" कथमेकैकस्य पञ्चपञ्चाकत्वमित्यत आह-द्विधेति-वियदादिकमेकै द्विधा द्विधा, तन्त्रेणोच्चारितो द्विधाशब्दः, विधायकृत्वा, भागद्वयोपेतं कृत्वेत्यर्थः पुनश्च-पुनरपि. प्रथमं -प्रथमभागम् , चतुर्धा-भागचतुष्टयोपेतं विधायेत्यनुषज्यते. स्वस्वेतरद्वितीयांशैः- स्वस्मात् स्वस्मादितरेषां चतुर्णा चतुर्णा भूतानां यो यो द्वितीयः स्थूलो भागस्तेन तेन सह प्रथमप्रथमभागांशानां चतुर्णा चतुर्णा मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्चात्मका भवन्तीति ॥ ____ इत्थं पञ्चीकृतभूतोत्पत्तावित्यर्थः । संप्रदायमते च प्राचीनवेदान्तिमते पुनः । तेषामेव अपञ्चीकृतानामाकाशादिपञ्च. भूतानामेव । संयोगविशेषावस्थानां संयोगविशेषान्वितानाम् । तत्त्वस्वीकारे पञ्चमहाभूतत्वस्वीकारे । तेभ्यः पञ्चमहाभूतेभ्यः । ब्रह्माण्डेति- एतत्प्रतिपादकं तत्त्वविवेकगतपद्यं सविवरणं यथा
" तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥"

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496