Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कृतो नयोपदेशः । वादिकेन फलेन फलवत्ताया निर्णयात् तत्संनिधौ श्रुतस्याफलस्य सन्न्यासस्य प्रयाजादिवदङ्गत्वाश्रवणस्यायौक्तिकत्वात् , प्रमाणं च तत्र प्रयाजादिवत् प्रकरणमेव । अथैतदात्मन एव प्रकरणं न श्रवणस्यैवेति चेत् ? न- उपक्रमोपसंहारादिलिङ्गैरात्मनः प्रतिपाद्यत्वप्रतीतेरात्मनः प्रकरणमित्यभिधीयमानेऽप्यङ्गत्वावेदकस्योभयाकाङ्क्षारूपस्य प्रकरणस्यापि सुव्यवस्थितत्वात् , तथाहि- यथा प्रयाजा उपकार्याकाङ्क्षाः प्रधानयागोऽप्युपकारकाकास इत्युभयाकाङ्क्षा प्रयाजानां प्रकरणम् , तथा सन्यासोऽप्युपकार्याकाङ्कः श्रवणमप्युपकारकासमित्युभयाकलाप्रकरणं सन्न्यासस्य, तदेव च श्रवणाङ्गत्वसाधकमिति किमत्रार्थवादिकफलकल्पनाक्लेशेनेति दिक् । तस्मात् युक्तमुक्तं साधनचतुष्टयसम्पन्नः श्रवणाद्यधिकारीति । सोऽयमधिकारी श्रोत्रियं ब्रह्मनिष्टं गुरुमनुसृतः श्रवणादि सम्पादयति । श्रवणादिकं तु-श्रवणं १, मननं २,
आत्मसाक्षात्कारलक्षणफलजनकत्वादशीभूतं तथा संन्यासस्याप्यङ्गित्वमेव न्याय्यम् , तस्याङ्गित्वोपपत्तये फलान्तरमेव कल्पयितुमुचितमित्याशयेनाह- अज्ञानेति- अत्र " अज्ञानाङ्गत्वस्यैव" इत्यस्य स्थाने “अङ्गित्वस्यैव" इति पाठो युक्तः । निषेधे हेतुमाह-श्रवणस्येति । दृष्टार्थत्वात् मनन-निदिध्यासनद्वारा साक्षात्काररूपदृष्टप्रयोजनकत्वात् । यद्यपि आत्मसाक्षात्कारकाम आत्मश्रवणं कुर्यादित्येवमात्मश्रवणस्य फलतया आत्मसाक्षात्कारो न विहितस्तथापि आत्मश्रवणस्यार्थवादिकात्मसाक्षात्कारफलवत्तया फलवत्त्वं समस्त्येवेत्साह- दृष्टेनैवेति । यदा चार्थवादिकफलवत्तया फलवत्त्वं श्रवणस्य निश्चित तदा फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवतीति न्यायात् फलवच्छ्रवणसन्निधौ श्रूयमाणस्य संन्यासस्य श्रवणाङ्गत्वं स्यादेव यथा-स्वर्गकामो दर्श-पूर्णमासाभ्यां यजेतेति विधिना फलवत्तया विहितस्य दर्श-पूर्णमासस्य यागस्य सन्निधौ समिधो यजतीत्यादिविधिना विहिताः प्रयाजाः फलशून्यास्तदङ्गं भवन्तीत्येवं संन्यासस्य श्रमणाङ्गत्वाश्रयणं युक्त्युपेतमेवेत्याह- तत्सन्निधाविति- फलवच्छ्रवणसन्निधावित्यर्थः। “दङ्गत्वाश्रवणस्यौक्तिकत्वात्" इत्यस्य स्थाने " दङ्गत्वाश्रयणस्य यौक्तिकत्वात् " इति पाठो युक्तः । अङ्गाङ्गिभावबोधकानां श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां षण्णां प्रमाणानां मध्यात् किमत्र प्रमाणं, यद्बलाच्छ्रवणाङ्गत्वं सन्न्यासस्य स्वीकरणीयमित्याकाङ्क्षायामाह-प्रमाणं चेति । तत्र संन्यासस्य श्रवणाङ्गत्वे । ननु यत्र प्रकरणे संन्यासादीनां विधानं तत् प्रकरणमात्मन एव न तु श्रवणस्येति संन्यासस्व प्रकरणादात्माङ्गत्वमेव स्थान श्रवणाङ्गत्वमिति शङ्कते- अथेति । “श्रवणस्यैवेति" इत्यस्य स्थाने "श्रवणस्येति" पाठो युक्तः । समाधत्ते-नेति । उपक्रमोपसंहारादीति- " उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ १॥" [ ] इति वचनाद् आदिपदादभ्यासादीनां पश्चानां प्रहणम् । लिङ्गैः तात्पर्यलिङ्गैः उपक्रमोपसंहारादिभिः “तत् त्वमसि' [निरा. ३.] इत्यादिव क्यानामात्मन्येवं तात्पर्यमिति निश्चयत उक्तवाक्यत आत्मनः प्रतिपाद्यत्वप्रतीतेस्तादृशवाक्यकदम्बकात्मक: सन्दर्भ आत्मनः प्रकरणमित्येवमभिधीयमानेऽपीत्यर्थः । तथा चैतादृशं प्रकरणं श्रवणस्य नास्तीति भावः, तथापि येन प्रकारेणाङ्गाङ्गिभावोऽवबुध्यते तत् प्रकरणं श्रवणस्यास्तीत्याह- अङ्गत्वावेदकस्येति । उभयाकावारूपप्रकरणस्याङ्गत्वावेदकं दृष्टान्तोपष्टम्भेन भावयति-तथाहीति-- समिधो यजतीत्यादिविधिविहितानां प्रयाजानां किञ्चित्फलकामनयाऽविहितानां प्रधानत्वासम्भवात् किञ्चित्फलवकर्मोपकारकत्वमवश्यमेषितव्यमित्युपकार्याकालाः प्रयाजाः, दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेति विधिविहितौ दर्श-पूर्णमासयागौ फलकामनया विहितत्वात् प्रधानौ भवतोऽपि कथमेतौ कर्तव्यावितीति कर्तव्यताकालाशालिस्वादुपकारकाकालावित्येवमुभयाकालालक्षणप्रकरणेन यथा प्रयाजानां दश-पूर्णमासयागाङ्गत्वम् , तथा च समिदादिभिर्दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवं विधिस्वरूपं निराकाई सम्पद्यते, तथा संन्यासेन किं भावयेदित्येवं संन्यासस्यास्त्युपकार्याकाङ्क्षा, श्रवणं कथं भावयेदिति श्रवणस्याप्यस्त्युपकारकाकाङ्केत्येवमुभयाकाङ्घारूपप्रकरणात् सन्यासस्य श्रवणाङ्गत्वम्, एवं च प्रधानीभूतश्रवणफलेनैव संन्यासस्य फलवत्त्वोपपत्तन तस्यार्थवादिकफलकल्पनाक्लेशो विधेय इत्यर्थः । उपसंहरति-तस्मादिति । एवम्भूतः श्रवणाधिकारी कथं श्रवणादि सम्पादयतीत्यपेक्षायामाह- सोऽयमधिकारीति- अस्य सम्पादयतीत्यनेनान्वयः । श्रोत्रियम् अध्ययनाध्यापनादिना यथावच्छ्रत्यर्थज्ञातारम् । ब्रह्मनिष्ठं शुद्धचैतन्यस्वरूपं ब्रह्मैव सत्यं तदन्यन्मिथ्येत्येवं ब्रह्मैकश्रद्धम्। गलं

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496