Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
""
""
-
नित्यविवेकादि लभते " इति । स च नित्यानित्य विवेक:-' इदं सर्वमनित्यं दृष्टश्रुताभ्याम् एतस्य विशर्माधिष्ठानं किञ्चिन्नित्यम्' इत्येवमालोचनात्मकः । तत ऐहिक- पारलौकिक फलेच्छा विरोधिचेतोवृत्ति - विशेषात्मको विरागः । ततः शमादिषट्कम् - शम- देम उपरति तितिक्षा - समाधान-श्रद्धाः, अन्तःकरणनिग्रहः शमः, बाह्येन्द्रियनिग्रहो दमः, उपरतिः संन्यासः, द्वन्द्वसहिष्णुत्वं तितिक्षा, श्रवणादिप्रावण्यं समाधानम्, साम्प्रदायिके विश्वासः श्रद्धा । ततो मुमुक्षा - मोक्षेच्छा । तदेतत्साधनचतुष्टयं श्रवणाधिकारिविशेषणम् । यत्तु मुमुक्षैव तथा, काम्याधिकारे कामनाया एव निरपेक्षाधिकारनिमित्तत्वादिति, तन्नकाम्याधिकारे सामर्थ्यादेरप्यधिकारत्वात् । अथ कामनाऽर्थिकं सामर्थ्याद्यपेक्षते, न श्रुतमन्यत्, तत् किं इति पाठो युक्तः । दृष्टश्रुताभ्यामित्यत्र दृष्टपदेन लौकिकप्रत्यक्षादिप्रमाणस्य ग्रहणम् । इदं सर्वमनित्यं प्रत्यक्षादिप्रमाणेनावसीयते तथा यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते " [ इत्यादिश्रुतप्रमाणेनाप्यवसीयते, “अपाम सोमममृता अभूम [ अ. शिरः ३ २] इत्यादिश्रुतिश्च सोमलतादिपानजन्यफलस्य न नित्यत्वमवबोधयति, किन्तु चिरस्थितिकत्वमेव “आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ॥ ] इति वचनात् एतस्य विमर्शस्य दृष्टश्रुताभ्यां प्रमाणाभ्यामुपजातस्येदं सर्वमनित्यमित्या कारकस्य विमर्शस्य विचारणास्वरूपज्ञानस्य, अधिष्ठानं यत्रायं विचारः प्रादुर्भवति सर्वस्य शून्यत्वे निरधिष्ठानको विचारोऽपि न भवेदिति किश्चिदधिष्ठानं चैतन्यलक्षणमुपगन्तव्यम्, तच्च नित्यमिति, इत्येवमुक्तप्रकारेण यदालोचनं तदात्मको नित्यानित्यविवेक इत्यर्थः । विरागस्वरूपं द्वितीयं साधनमुपदर्शयति तत इति - निरुक्तनित्यानित्यविवेकत इत्यर्थः । ऐहिकेति - ऐतद्भविकं पारलौकिकं च यत् फलं तदिच्छायास्तत्कामनाया विरोधी प्रतिबन्धको यश्चेतोवृत्तिविशेषोऽन्तःकरणपरिणाम विशेषस्तदात्मको. विराग इत्यर्थः । तृतीयं साधनस्वरूपमुपदर्शयति - तत इति - निरुक्तविरागत इत्यर्थः । शमादिषट्कमित्यत्रादिपदात् किं ग्राह्यमित्यतस्तद् विशिष्योपदर्शयति- शमदमेत्यादिना । शमादीनां विभक्तलक्षणमुपदर्शयति- अन्तःकरणनिग्रहः शम इति - अन्तःकरणस्य मनसो यदनेकाकारपरिणमनरूपेण प्रतिक्षणमन्यान्यावस्थाविशेषस्तदनुत्पत्तिप्रयोजकयत्नविशेषोऽन्तःकरणनिग्रहः शम इत्यर्थः । बाह्येन्द्रियेति- बाह्येन्द्रियाणां चक्षुरादीनां निग्रहः - स्वस्वविषयप्रवृत्तिविरोधिप्रयत्न विशेषो दम इत्यर्थः । उपरतिरिति सर्वाभ्यः क्रियाभ्यो विरमणलक्षणः संन्यास उपरतिरित्यर्थः । द्वन्द्वेति- सुख-दुःखशीतोष्णादिद्वन्द्वसहिष्णुत्वं तितिक्षेत्यर्थः । श्रवणेति श्रवण-मनन-निदिध्यासनैकतानतालक्षणश्रवणादिप्रावण्यं समाधानमित्यर्थः । साम्प्रदायिक इति - आप्तपरम्परानुष्ठानगोचरे कर्मणि विश्वास इदमित्थमेव यथाऽऽप्तैराचरितमिति चित्तपरिणामविशेषलक्षणो विश्वासः श्रद्धेत्यर्थः । चतुर्थं साधनमुपदर्शयति तत इति निरुक्तलक्षणश्रद्धातः । मोक्षविषयिणी येच्छा मुक्तोऽहं स्यामि - त्याकारिका सैव मुमुक्षेत्यर्थः । उपसंहरति- तदेतदिति । मुमुक्षामात्रस्य श्रवणाधिकारिविशेषणत्वं पराभिप्रेतं प्रतिक्षेप्तुमुपदर्शयति-यत् त्विति । तथा श्रवणाधिकारिविशेषणम् । मोक्षेच्छयैव श्रवणादिकमाचरतीति श्रवणादिकं काम्यमतस्तदधिकारे मोक्षकामनैवान्यानपेक्षा श्रवणाद्यधिकारे निमित्तत्वात् तद्विशेषणमित्याह- काम्याधिकारे इति । प्रतिक्षिपति - तन्नेति । नहि तत्तत्कर्मासमर्थस्तत्तत्कर्मण्यधिकारीति तत्तत्कर्मसामर्थ्यादेरप्यधिकारिविशेषणत्वादिति प्रतिक्षेप हेतुमुपदर्शयति- काम्या धिकार इति । अधिकारत्वात् अधिकारिविशेषणत्वात् । शङ्कते अथेति सामर्थ्यमन्तरेण कामनया कर्म न भवतीत्यत आर्थिकमर्थात् प्राप्तं सामर्थ्यादिकं कामनाऽपेक्षते, श्रुतं किञ्चिन्नापेक्षते कामनेति स्वातिरिक्तश्रुतानपेक्षत्वात् कामनाया एवाधिकारिविशेषणत्वमिति शङ्काऽर्थः कामनाऽतिरिक्तस्य श्रुतस्य भावेऽपि तदपेक्षा नास्ति कामनायाः, आर्थिकस्य तु सामर्थ्यादेः श्रुतत्वाभावेऽपि लिङ्गप्रमाणगम्यस्यापेक्षा विद्यते कामनाया इत्यभ्युपगमे श्रुति-लिङ्गयोर्मध्ये लिङ्गस्य प्राबल्यमभ्युपगतं स्यात् तच्च "श्रुति-लिङ्ग वाक्य प्रकरण-स्थान- समाख्यानामुत्तरोत्तरदौर्बल्यात् पूर्वपूर्वं बलीयः " [ जैमिनिसू० ३, ३, १४ ] इति मीमांसा सिद्धान्तविरुद्धम्, तत्र समाख्या- नाम, नाम्ना च एकाकाङ्क्षालक्षणं स्थानं कल्प्यते यदीमनेनाऽऽकाङ्क्षितं न स्यात् कथमेतस्येदं नामेति, एकं यदन्यदाकाङ्क्षति तद् यदि तन्नाकाङ्क्षन्न तर्हि तयोरङ्गाङ्गिभावोऽवकल्पते इति स्थानादुभयाकाङ्क्षा लक्षणं प्रकरणं कल्प्यते प्रकरणेन चाङ्गबोधकवाक्याङ्गिबोधकवाक्ययोरेकवाक्यतालक्षणवाक्यं परिकल्प्यते, तेन च सामर्थ्यलक्षणं
३३३

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496