Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
द्रष्टव्यम् । तथा च दर्शपौर्णमासनामधेयसमानाधिकरणैकयजतिपदाभिहितानां षण्णामपि यागानां फलोद्देशेन विधाने न वाक्यभेदः, यथा-" ब्रीहिभिर्यजेत" [
] इत्यत्रैकपदानां ब्रीहीणां यागोद्देशेन विधौ, अत्र हि प्राप्तेऽपि कर्मणि ब्रीहितहहुत्वविशिष्टैककारकं विधीयते, " चित्रया यजेत ” [ तै. सं. २. ] इत्यत्र संभवत्यपि चित्रत्वस्त्रीत्वविशिष्टैककारकविधाने गौरवान्नामधेयाश्रयणम् , तदेवं ब्रीहिवाक्यतुल्यत्वाद् दर्श-पौर्णमासीभ्यामित्यादावेकपदोपात्तत्वान्न वाक्यभेदः, विविदिषन्तीत्यत्र तु भिन्नपदोपात्तानां यज्ञादीनां भिन्नकारकवतां च न ब्रीहिवाक्यतुल्यता, " ये मध्यमास्तानग्नये दात्रे" [ ] इत्यादौ तु सत्यपि भेदे सामानाधिकरण्येन प्रतिपादितं विशिष्टदेवताकारकमेकमेवेति न वाक्यभेदः, " यज्ञेन दानेन " [ पत्र- ] इति तु न सामानाधिकरण्यमस्ति । तस्मादेकविधाने अन्याविधानादेकस्यात्मपदस्य श्रोतव्यादिवाक्येष्वनुस्वर्गकामो यजेतेत्यत्र, तत्तत्कालविहितानां षण्णां यज्ञविशेषाणां दर्श-पूर्णमासपदं नामधेयमिति ज्ञातव्यमित्यर्थः । तथा च षण्णामपि यज्ञा मां दर्श-पूर्णमासैकपदाभिधेयत्वे व्यवस्थिते च । तत्र दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र । दर्शतिदर्शपौर्णमासनामधेयसमानाधिकरणं यदेकं यजतिपदं तेनाभिहितानामित्यर्थः, भिन्नपदाभिहितानां भिन्नत्वे सति बहूनामेकफलोद्देशेन विधाने वाक्यभेदो भवेत् , बहूनामपि चैकपदोपात्तत्वेनैकत्वे एकीभूतस्य बहोरप्येकफलोद्देशेन विधाने न वाक्यभेद इत्याशयः। एकपदोपात्तानां बहूनामेकोद्देशेन विधाने वाक्यभेदाभावे दृष्टान्तमाह- यथेति । एकपदोपात्तानां व्रीहिस्वरूपैकपदाभिहितानाम् । विधावित्यनन्तरं न वाक्यभेद इत्यनुषज्यते । अत्र व्रीहिभिर्यजेतेत्यत्र। हि यतः । प्राप्तऽपि कर्मणि वचनान्तरविहितेऽपि यागलक्षणकर्मणि । तदहत्वेति-व्रीहिनिष्ठबहुत्वेत्यर्थः । नन्वेवं चित्रया यजेतेत्यत्रापि चित्रत्वस्त्रीत्वविशिष्टैककारकविधानं संभवतीति तदेव किमिति नाङ्गीक्रियते, किमर्थं चित्रापदस्य यागविशेषनामधेयत्वमुररीक्रियत इत्यत आह-चित्रया यजेतेत्यत्रेति । एवं च दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्रैकयजतिपदोपात्तानां षण्णामपि यज्ञानामेकस्वर्गफलोद्देशेन विधाने न वाक्यभेदः, प्रकृते तु यज्ञदानादीनां भिन्न पदोपात्तानां विभिन्नतृतीयाविभक्तिबोध्यकरणत्वलक्षणभिन्नकारकवतां विविदिषालक्षणैकफलोद्देशेन विधानेऽपि वाक्यभेदः स्यादेवेत्युपसंहरति- तदेवमिति । व्रीहिवाक्यतुल्यत्वादिति- ब्रोहिभिर्यजेतेति वाक्ये यथा व्रीहिस्वरूपैकपदोपात्तत्वं बहूनां व्रीहीणां तथा दर्शपूर्णमासाभ्यां यजेतत्यत्राप्येकय जतिपदोपात्तत्वं षण्णामपि यागानामित्येवं ब्रीहिवाक्यतुल्यत्वादित्यर्थः । प्रकृते तु नैवमित्युपदर्शयति- विविदिषन्तीत्यत्र त्विति । यज्ञादीनामित्यत्रादिपदाद् दानादीनामुपग्रहः । क्वचित् क्रियादिस्वरूपभेदेऽपि देवताकारकैक्यादेकत्वमिति न वाक्यभेद इत्युपदर्शयति- ये मध्यमा इति - त्रिः प्रथमां त्रिरुत्तमां त्रिमध्यमामन्वाहेत्येवं क्रियान्तरे प्रथमादीनामृचां त्रिरावृत्त्या विधानात् तत्र दातृनामकाग्निदेवतायै मध्यमानाम्नामनेकेषामृचां विधानेऽपि अग्नये दात्रे इति सामानाधिकरण्येन प्रतिपादितं दातृत्वविशिष्टाग्निदेवतालक्षणसंप्रदानकारकमेकमेवेति ये मध्यमा इत्यत्र न वाक्यभेद इत्यर्थः। विभिन्न प्रवृत्तिनिमित्तकपदानामभेदेनैकार्यान्वितस्वार्थप्रतिपादकत्वं सामानाधिकरण्यम् , तच्चाग्नये दात्रे इत्यत्र समस्ति, यज्ञन दाननत्यत्र तु न यज्ञपदार्थस्य यागस्य दानपदार्थे दानेऽभेदेनान्वय इति न सामानाधिकरण्यमतो न विशिष्टकारकमेकमिति वाक्यभेदः स्यादेवेत्याह- यज्ञेन दानेन इति त्विति । प्रकृते वाक्यभेदः स्यादेवेति सङ्गमयतितस्मादिति । यत्रैकवाक्ये एकविधानेऽप्यन्यविधानं यत्र दृश्यते तत्र च भवति वाक्यभेदः, यथा- “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यः" [बृहदारण्यके २. ४. ५.] इत्यत्र श्रवणविधानेऽपि मननादिविधान इत्याह-एकस्येति । "नुसङ्ग" इत्यस्य स्थाने "नुषङ्ग" इति पाठो युक्तः, श्रोतव्य इत्येतावन्मात्रश्रवणे उद्देश्यवाचकपदाभावात् कमुद्दिश्य श्रवणविधानम् , एवं मन्तव्य इत्यादावपि, आत्मपदस्यानुषणे तु आत्मा श्रोतव्यः, आत्मा मन्तव्यः, आत्मा निदिध्यासितव्यः, आत्मा साक्षात्कर्तव्य इत्येवं प्रत्येकमात्मपदानुषणाद् यथा वाक्यभेदस्तथा प्रकृतेऽपि यज्ञेन विविदिषन्ति दानेन विविदिवन्ति तपसा विविदिषन्तीत्येवं प्रत्येक विविदिषन्तीति पदस्यानुषङ्गाद् विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्यर्थः । यत् तु पूर्वमुक्तम्-“अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः" इति, तत्र पृच्छति-कथं तर्हि समुच्चय इति । उत्तरयतिउच्यत इति । " अरुणया क्रीणाति वा समाक्रीणाति" इत्यस्य स्थाने "अरुणया सोमं क्रीणाति गवा सोमं क्रीणाति"

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496