Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 396
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । न्यायः, संयोगो विधिस्तत्पृथक्त्वमे कस्यो भयरूपत्वे हेतुरिति तदर्थः, त[द्व]दिह तत्तत्फलार्थान्यपि कर्माणि तमेतमित्यादिवचनाद् विविदिषार्थानि वेदनार्थानि वा दृष्टव्यानीति । कथं पुनरत्र प्रकरणान्तरन्यायेन न कर्मान्तरत्वम्, प्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यत्र ह्येतत् सिद्धम्, यत्र प्रकरणान्तरमनुपादेयगुणश्च तत्र कर्मान्तरत्वम्, ‘सायं प्रातर्जुहोति [ ] इत्यादौ ' यदाहवनीये जुहोति ' [ कठश्रु - ४ ] इत्यादौ [च] कर्मान्तरविधिवारणाय विशेषणद्वयम् तदिह 'मासमग्निहोत्रं जुहोति ' ] इत्यत्रेवोभयसत्त्वात् कर्मान्तरत्वं दुर्वारमिति चेत् ?, उच्यते- न तावदत्र यज्ञादिसंबन्धो विधिः ' जुहोति ' इतिबच्छूयते येनापूर्वं यज्ञादिर्विधीयते, कल्पनायां तु लाघवम् । 'जीवातुः' [ ३२५ , कर्मादेरेकस्य । उभयरूपत्वे विभिन्नफलजनकतयोभयस्वरूपत्वे । हेतुः एकमपि कर्म यद् विभिन्नफलजनकत्वेनोभयरूपं तद्विभिन्नफलविधायकविधिद्वैविध्यादेव । इति एवंस्वरूपः । तदर्थः संयोग-पृथक्त्वमिति न्यायस्यार्थः । उपसंहरति-तदिति - तस्मात् एकस्य कर्मणो विधि पृथक्त्वतो विभिन्नफलजनकत्वेनोभयरूपत्वात् । इद्द प्रकृते । तत्तत्फलार्थान्यपि प्रतिनियतस्वस्वफलार्थान्यपि । कर्माणि यज्ञादीनि कर्माणि । तमेतमित्यादिवचनात् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन तपसा कर्मणा नाशकेनेत्यादिवचनात् । ननु दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनि प्रतिनियत फल सम्बन्धबोधकप्रकरणगतानि, तमेतमित्यादिवचनानि तु ब्रह्ममात्रतत्त्वावबोधक प्रकरणगतानि, तथा च विभिन्नप्रकरणपठितत्वेन दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिविधिविहितदर्शादिकर्मभ्यो भिन्नान्येव तमेतमित्यादिविधिविहितकर्माणि विविदिषाद्यर्था नीति नैकस्योभयरूपत्वं संयोग-पृथक्तत्वन्यायेनेति शङ्कते - कथं पुनरिति अस्य न कर्मान्तरत्वमित्यनेनान्वयः तथा च प्रकृते कर्मान्तरत्वं स्यादेवेत्यर्थः । प्रकरणान्तरन्यायेन कर्मान्तरत्वं कुत्र व्यवस्थापितमित्यपेक्षायामाह - प्रकरणान्तर इतिप्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यस्य प्रकरणान्तरे प्रयोजनान्यत्वम्, इत्येवं चिह्नित उल्लेखः कर्तव्यः । इत्यत्र एवं स्वरूपमीमांसाधिकरणे । एतत् कर्मान्तरत्वम्, सिद्धं व्यवस्थापितम् । निरुक्ताधिकरणविचारमेव वेदयति-यत्रेति । प्रकरणान्तरमिति अनुपादेयगुणश्चेति विशेषणद्वयव्यावृत्तिमुपदर्शयति - सायमिति - " सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति पाठो युक्तः । एकस्मिन्नेव प्रकरणे सायं जुहोतीति प्रातर्जुहोतीति च पठितमस्ति, तत्र सन्ध्याकालीनहवनतः प्रातः कालीनहवने न कश्चिद् गुणोऽधिकोऽस्ति येन यदेव प्रातःकाले क्रियते हवनं तत्रैव गुणान्तर विधायकं विध्यन्तरं स्यादतोऽनुपादेयगुणत्वात् प्रातः कालीनहवनतोऽन्यदेव सायंकालीनं हवनमित्येवं कर्मान्तरत्वं मा प्रसाक्षीदित्येतदर्थं प्रकरणान्तरमिति - " सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति - पाठो युक्तः, एवं च प्रकरणान्तराभावादेकमेव हवनकालविकल्पस्तत्रेत्याशयः । सायं जुहोतीत्यादि यत्प्रकरणे पठितं तदन्यप्रकरण एव यदाहवनीये जुहोतीति पठितम् तथा च प्रकरणान्तरत्वात् सायंकालीन हवनत आहवनीयाग्न्यधिकरणकहवनस्य कर्मान्तरत्वं प्रसक्तमिति तद्वारणाय अनुपादेयगुणश्चेति द्वितीयं विशेषणम् एवं चाहवनीयाग्न्यधिकरणकत्वलक्षणो गुणोऽत्रोपादेय इत्यनुपादेयगुणत्वाभावान्न कर्मान्तरत्वम्, किन्तु यदेव हवनं सन्ध्याकालादौ क्रियते तत्रैवाहवनीयाधिकरणकत्वलक्षणो गुणो विधीयत इति । प्रष्टा स्वाभिप्रेतमुपसंहरति- तदिति तत् तस्मात् प्रकरणान्तरपठितत्वादनुपादेयगुणत्वाच्च । इह प्रकृते, अस्य उभयसश्वादित्यनेनान्वयः । मासमग्निहोत्रं जुहोतीत्यत्रैवेति- सायं जुहोतीत्यादि यत्प्रकरणे पठितं तदन्यप्रकरणे मासमग्निहोत्रं जुहोतीति प्रकरणान्तरमस्ति, गुणान्तरं च न किञ्चिदुपादेयमित्यनुपादेय गुणश्चास्तीत्येवमुभयसत्त्वाद् यथा तस्य कर्मान्तरत्वं तथा दर्श- पूर्णमासप्रकर णभिन्न प्रकरणगतत्वादनुपादेयगुणत्वाच्च तमेतमित्यादिवचनविहितस्य यज्ञादिकर्मणः कर्मान्तरत्वं वारयितुमशक्यमित्यर्थः । समाधत्ते - उच्यत इति । नञः श्रूयत इत्यनेनान्वयः । " यज्ञादिसंबन्धो " इत्यस्य स्थाने " यज्ञादिसम्बद्धो ' इति पाठो युक्तः । जुहोतीतिवदितिजुहोतीत्यत्र हुधात्वर्थहवनक्रियासंबद्ध आख्यातार्थविधिर्यथा वचनेन प्रतिपाद्यते न तथा तमेतमित्यत्र यज्ञादिसंबद्धो विधिवचनेन प्रतिपाद्यत इत्यर्थः । तर्हि वचनान्तरप्राप्तयज्ञादेर्विविदिषा दिसंयोगमात्रविधिकल्पना कुतः समागतेत्यत आहकल्पनायां त्विति - " कल्पनायां तु लाघवम् । 'जीवातु:' इत्यस्य स्थाने " कल्पनायां तु लाघवं जीवातुः " >>

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496