Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 367
________________ २९६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । त्मकाः, तदाकारानुस्यूतत्वात्, सुवर्णात्मककुण्डलादिवद्' इत्यादितः शब्दब्रह्मसाम्राज्यसिद्धेः । न च प्रमाणाधीना प्रमेयव्यवस्था, प्रमाणं च चिदात्मकमेवानुभूयत इति तत्र शब्दरूपत्वासिद्धिः, निराकारस्य ज्ञानस्यार्थाप्राहकत्वेन व्यवहारेऽनाश्रयणीयत्वात्, साकारस्य च तस्य वागूरूपतां विना असम्भवात्, तदुक्तम्— वागूरूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १ ॥ ] इति । 39 [ अत एव शब्दार्थसम्बन्धो वैयाकर्णैरभेदेनैव प्रतिपादितः, युक्तं चैतत् कथमन्यथा अदृष्टदशरथादीनामिदानीन्तानानां दशरथादिपदाच्छाब्दबोधः ? शुद्धदशरथत्वादिनोपस्थितेस्तत्रा सम्भावनीयत्वात् ग्रामा-ऽऽरामादीनां शब्दाकारेणानुस्यूतत्वादिति तदर्थः, सुवर्णात्मककुण्डलादिवदिति दृष्टान्तवचनम् अत्र यद् यदाकारानुस्यूतं तत् तदात्मकं यथा कुण्डलादिकं सुवर्णाकारानुस्यूतं सुवर्णात्मकमिति उदाहरणप्रयोगः । इत्यादितः इत्याद्यनुमानप्रयोगतः । शब्दब्रह्मसाम्राज्यसिद्धेः सर्वस्य वस्तुनः शब्दत स्वात्मकब्रह्मात्मकत्वसिद्धेः । ज्ञानभिन्नस्य सर्वस्य प्रमेयस्य ज्ञानात्मकप्रमाणेन शब्दतत्त्वात्मकत्वसिद्धेः सम्भवेऽपि ज्ञानात्मकस्य प्रमाणस्य चिदात्मकत्वेनैव स्वसंवेदन प्रत्यक्षेणानुभूयमानस्य प्रत्यक्षवावान्न शब्दत स्वात्मकत्वसिद्धिरित्याशङ्कां प्रतिक्षिपति न चेति इदं शब्दात्मकमिदं वा ज्ञानात्मकं ब्रह्मात्मकं वेत्येवं प्रमेयव्यवस्था प्रमाणाधीनैव मन्तव्या, अन्यथा सर्वस्य वस्तुनः परस्परात्मकत्वमपि वाङ्मात्रेण सिद्धयद् व्यवस्था मेवोत्सादयेदिति प्रमाणं चिदात्मकमेवानुभूयते इति तत्र चिदात्मके प्रमाणे शब्दरूपत्वासिद्धिरिति न चेत्यर्थः । निषेधे हेतुमाह - निराकारस्येतिइदमेतदात्मकमिदमेतदात्मकमिति व्यवहारस्वरूपैव प्रमेयव्यवस्था, ज्ञानमपि स्वसंवेदनं चिदात्मकमिति व्यवस्था व्यवहाररूपैव एवं च सर्वोऽपि व्यवहारः साकार ज्ञानादेवार्थग्राहकात् प्रवर्तते न त्वर्थाप्राहकान्निराकारज्ञानात् तस्य स्वसंवेदनेनाप्यननु - भूयमानस्यासिद्धत्वात्, साकारस्य च ज्ञानस्य वाग्रूपतां विनाऽसम्भवादित्यन्यथानुपपत्त्या ज्ञानस्यापि चिदात्मकस्य शब्दे - नानुस्यूतत्वाच्छब्दात्मकत्वं सिद्धिपद्धतिमुपयातीत्यर्थः । ज्ञानस्यापि शब्दरूपत्वे भर्तृहरिवचनं संवादकतयोपदर्शयति - तदुक्त मिति । वाग्रूपतेति चेत् यदि, अवबोधस्य ज्ञानस्य वाग्रूपता शब्दरूपता, शाश्वती सर्वकालिकी स्वाभाविकी, व्युत्क्रामेत् न भवेत्, ताँति शेषः, प्रकाशः अवबोधः, न प्रकाशेत स्वसंवेदनेन नानुभूयेत, हि यतः, सा वाग्रूपता, प्रत्यवमर्शिनी ज्ञानस्वरूपनिश्चयकारिणी, शब्देन ज्ञानस्वरूपोल्लेखमन्तरेण किंस्वरूपं ज्ञानमित्येवावधारयितुं न शक्यत इत्यर्थः । अत एव जगतः शब्दात्मकत्वादेव । शब्दार्थसम्बन्धः शब्दस्यार्थेन समं सम्बन्धः, “वैयाकर्णैः" इत्यस्य स्थाने “ वैयाकरणैः” इति पाठो युक्तः, अभेदेनैव तादात्म्येनैव शब्दार्थयोर्वाच्यवाचकभाव सम्बन्धस्तयोस्तादात्म्या - देव भवतीत्येवं वैयाकरणैः प्रतिपादितः प्रदर्शितः । शब्दार्थयोस्तादात्म्यसम्बन्धस्य युक्त्युपेततां भावयति युकं चैतदिति - वैयाकरणैः शब्दार्थयोस्तादात्म्य सम्बन्ध प्रतिपादनं युक्तमित्यर्थः । कथमित्यस्य शाब्दबोध इत्यनेनान्वयः । अन्यथा शब्दार्थयोस्तादात्म्य सम्बन्धाभावे । अदृष्टदशरथादीनामिति न दृष्टा दशरथादयो यैस्तेऽदृष्टदशरथादयस्तेषामित्यर्थः । दशरथादिसमानकालीना अपि दूरदेशाद्यवस्थानादिना कतिपये अदृष्टदशरथादयः सम्भवन्ति तथाऽपि येषां कथञ्चिदपि न दशरथादिदर्शनं सम्भवति तेषां सुगम व गतिनिमित्तमुक्तम् इदानीन्तनानामिति ऐदंयुगीनानां प्रमातॄणामित्यर्थः । दशरथादिपदात् कथमिदानीन्तनानां शाब्दबोधो न भवेच्छन्दार्थयोस्तादात्म्य सम्बन्धाभावे इत्यपेक्षायामाह - शुद्धेति - अन्यधर्मानवच्छिन्नेत्यर्थः तेन मेयत्वधर्मावच्छिन्नदशरथत्वादिनोपस्थितिसम्भवेऽपि न क्षतिः । तत्र अदृष्टदशरथादिष्विदानीन्तनेषु । शुद्धदशरथत्वादिनोपस्थितेस्तत्र कथमसम्भावनीयत्वमित्याकाङ्क्षायामाह - तथेति - शुद्धदशरथत्वादिनेत्यर्थः । 66 'पूर्वक " इत्यस्य स्थाने " पूर्व" इति पाठो युक्तः येषां निरवच्छिन्नदशरथत्वादिप्रकारक दर्शनात्मानुभवो नास्ति तेषां दशरथादिपदं निरवच्छिन्नदशरथत्वादिविशिष्टे शक्तमिति शक्तिप्रहो न सम्भवति, शक्त्यनुभवाभावे शक्तिस्मरणमपि न सम्भवति, अनुभवस्य स्मरणं प्रति कारणत्वात् तथाविधशक्तिग्रहाभावे दशरथादिपदान्निरवच्छिन्न दशरथादिप्रका रकस्मरणं न सम्भवति, तत् प्रति संस्कारद्वारा कारणस्य निरवच्छिन्नदशरथत्वादिप्रकार कानुभवस्य निरवच्छिन्नदशरथत्वादिविशिष्टे दशरथादिपदशक्तिप्रहस्य चाभावादिति नेदानीन्तनामामदृष्टदशरथादीनां दशरथादिपदान्निरवच्छिन्नदशरथत्वादिप्रकारकशाब्दबोधस्य सम्भवः, शब्दाऽर्थयोस्तादात्म्य सम्बन्धाभावे इत्यर्थः । यद्यपीदानीन्तनानामपि दशरथादिपदं प्रमेयविशिष्ठे 66

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496