Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । इति गाथाभ्यां सादृश्यसम्बन्धमात्रेणाहत्प्रतिमाया अर्हतः( इव ) द्रव्यलिङ्गिनो भावसाधो. स्तटस्थेन स्मृतेरुत्थापकतयाऽध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन वन्दनीयत्वं यदाक्षिप्तं पूर्वपक्षकृता, तत्राचार्यरेकत्रोत्कटदोषवत्त्वेनोपस्थिते समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतया गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वेन बलवदनिष्टानुबन्धावहा, अन्यत्र चोक्तकारणाभावान्न तथात्वमिति वैषम्यमुद्भावयित्वा समाधानं कृतम्" सन्ता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । ण य सावज्जा किरिया इयरेसु धुवा समणुना ॥१॥"
[ आवश्यके गा० ११४४ ] इति गाथया, अस्यार्थ:- सन्तो-विद्यमानाः शोभना वा, तीर्थकरत्वेन प्रतीयमानस्य गुणाः, निर्जरां विपुलाम् ॥१॥ लिङ्गं जिनप्रज्ञप्तमेव नमतो निर्जरा विपुला । यद्यपि गुणविप्रहीनं वन्दते अध्यात्मशुद्धयै ॥२॥" इति संस्कृतम् । गाथाभ्यामित्यस्य पूर्वपक्षकृता वन्दनीयत्वं यदाक्षिप्तमित्यनेनान्वयः। सादृश्यसम्बन्धमात्रेण भावेन सह स्थापनायाः सादृश्यलक्षणसम्बन्धमात्रेण । अर्हत्प्रतिमाया अर्हत इव अर्हत्प्रांतमातो यथाऽर्हतः स्मृतेरुदयस्तथा । द्रव्यलिङ्गिन इति- भावसाधुना समं द्रव्यलिङ्गिनः पार्श्वस्थादेरपि सादृश्यलक्षणसम्बन्धोऽस्ति, तन्मात्रेण द्रव्यलिङ्गिस्वरूपस्थापनातो भावसाधोः स्मृतेः सम्भवेन भावसाधुविषयकस्मृत्युत्थापकत्वेन द्रव्यलिङ्गिलक्ष गस्थापनाया अध्यात्मशुद्धि
न तटस्थेन पुरुषेण वन्दनीयत्वं स्यादिति पूर्वपक्षकृता यदाक्षिप्तमित्यर्थः। तत्र उक्ताक्षेपे। आचारि त्यस्य इति वैषम्यमुद्भाव्य समाधानं कृतमित्यनेनान्वयः । वैषम्यमेव दर्शयति - एकत्रेति- पार्श्वस्थादिभावसाधुस्थाप्य. स्थापनभावस्थले इत्यर्थः। उत्कटदोषवत्वेनोपस्थिते इति- द्रव्यलिङ्गिनः पार्श्वस्थादेर्दर्शने सति तद्गतदोषोऽपि दर्शन. पथमुपैतीति उत्कटदोषवत्त्वेनोपस्थिते पार्श्वस्थादावित्यर्थः, समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतयेति- अनेन सदृशः स इति ज्ञाने सति तेन सदृशोऽयमिति ज्ञायत एवेति पार्श्वस्थगतभावसाधुसादृश्य-भावसाधुगतपार्श्वस्थसादृश्ययोः समानसंविसंवेद्यत्वमिति समानसंविद्यतया लभ्या आत्मलाभमुपगता जन्येति यावत् या गुणवत्सादृश्यधीगणवतो भावसाधोव्य लिङ्गिनि सादृश्य धीः, सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मरत्वम्, तत्र भिन्नत्वं वैधर्म्यरूपम् , प्रकृते उत्कटदोषवत्त्वेनोपस्थिते गुणवतो वैधर्म्यमुत्कटदोषवत्त्वमेवेत्यनुमितिरूपा गुणवत्सादृश्यधीः पार्श्वस्थगत. दोषानुमितिरूपाऽपि स्यादित्येवं तद्गतदोषानुमितिरूपतयेत्येवमर्थो नात्रादरणीयः, यत उत्कटदोषवत्त्वेनोपस्थिते पार्श्वस्थादौ दोषवत्चं प्रत्यक्षसिद्धमेवेति * नहि करिणि दृष्टे चीत्कारेण तमनुमिनुते * इति न्यायेन तस्यानुमितिविधेयत्वं न सम्भवति, किन्तु सादृश्यप्रतियोग्यनुयोगिनोर्मध्ये एकस्योत्कटदोषवत्त्वेनोपस्थितौ तदन्यस्य गणवतोऽपि तेन समं सादृश्यज्ञानमनुमितिरूपं तद्गतदोषस्यापि तदन्यस्मिन्ननुमितिरूपं भवतीत्युत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ सति तस्य गुणवति भावसाधौ या सादृश्यधीः सा पार्श्वस्थनिष्ठबहुधर्मावगाहिनी सती पार्श्वस्थनिष्ठबहुधर्मान्तर्गततद्गतदोषस्यापि भावसाधाववगाहिनीत्येवं भावसाधौ पार्श्वस्थगतस्य दोषस्यानुमितिरूपतयेत्यर्थ एवात्राश्रयणीयः, तथा च भावसाधुगतदोषानुमितिरूपतया, गुणवदपकर्षव्यञ्जकत्वेन गुणवतोभावसाघोर्दोषवत्ताप्रयुक्तापकर्षस्य व्यञ्जकत्वेन, तन्निदानरूपत्वेन, बलवदनिष्टमनुबध्नातीति बलवदनिष्ठानुबन्धावहा, गुणवति भावसाधौ उत्कटदोषवतो द्रव्यलिङ्गिनः सादृश्यधोरतस्तत्स्थापनायाः सूत्रबोधितवलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकाभिप्रायाकारान्यतरवत्त्वलक्षणं तत्स्थापनात्वं न सम्भवतीत्यर्थः। अन्यत्र चेतिभावजिन-जिनप्रतिमयोः स्थाप्यस्थापनभावस्थले चेत्यर्थः, उक्तकारणाभावात् उक्तदिशा गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वलक्षणकारणाभावात् , न तथात्वं न भावजिने जिनप्रतिमासादृश्यधियो बलवदनिष्टानुबन्धावहत्वम्, इति एवं स्वरूपं, वैषम्यं भावसाधुद्रव्यलिङ्गिस्थाप्यस्थापकभाव-भावजिनजिनप्रतिमास्थाप्यस्थापनयो_लक्षण्यम् , उद्धावयित्वा उपदर्य, समाधानम् उक्ताक्षेपप्रतिविधानम् , कृतं 'सन्तो तित्ययरगणा' इत्यादिगाथयेति सम्बन्धः । सन्ता० इति- "सन्तस्तीर्थकरगणास्तीर्थकरे तेषामिदन्त्वध्यात्मम् । न च सावद्या तासु क्रिया इतरेषु ध्रुवा समनुज्ञा ॥१॥" हति संस्कृतम् । अस्यार्थः अस्य गाथावचनस्यार्थोऽयमुपदर्यते । सन्त इत्यस्य विद्यमाना इति वा अथवा शोभना इति विवरणम् ।

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496