Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
२५२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
केन द्रव्यग्रहे द्रव्यार्थिकस्यान्तर्ग/त्वप्रसक्तः, एकस्मिन् द्रव्यपक्षे पर्यायार्थिकनयमतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गाच्चैतन्मतस्य भाष्यकृतैव निरस्तत्वाचेति चेत् ?
अत्रेदं पर्यालोचयामः-अविशुद्धानां नैगमभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न तत्र भावनिक्षेपानुपपत्तिः, न चैवमस्य पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् , शब्दादीनां पर्यायाथिकानां तु नैगमवदविशुद्ध्यभावान्न नामाद्यभ्युपगन्तृत्वमिति, नन्वेतदपि पर्यालोचनं न पर्यालोचनान्तरसहम् , स्वविषयविशुद्धिकृतापर्यायविषयताशालित्वस्य स्वविषयविशुद्धिकृतापर्यायाविषयत्वविनिर्मोकस्य वा भावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरव्यापकत्वात् तज्जातीयेऽविशुद्ध्यभावेनोपसर्जनीकृतपर्यायविषयतया तच्छोधनस्य दुःसाध्य. वात् , ईदृशस्य भावविषयत्वस्य सर्वानुगतत्वेन " सेसा इच्छंति सवणिक्खेवे" [
] इत्यस्य व्याघातापातादिति चेत् ? न-भावार्थानवबोधात्, ‘अन्त्यनैगमेनेतरविशेषणतया पर्यायो विषयीक्रियते' इत्यस्य ह्ययमर्थः-पाश्चात्यनयात् विशेषोपयोगेन विशेषमनुभवताऽन्त्यनैगमेन
सह भेदाभ्युपगमः कथं सङ्गच्छेतेति पर्यायार्थि कमतेऽपि गुणप्रतिपन्नमात्मद्रव्यं सामायिक स्यादेवेति पर्यायार्थिकमते गुणः सामायिकं नात्मद्रव्यमिति न सङ्गतं स्यादित्याह - पर्यायाथिकनयमतेऽपीति। एतन्मतस्य अनन्तराभिहितमतस्य ।
अत्र उक्तप्रश्ने इदम् अनन्तराभिधीयमानमेव समाधानम् , पर्यालोचयामः सम्यग्विचारयामः, इदं समाधानमपि नवं मयैव परिभावितमतः सम्यगभ्यसनीयं ग्रन्थान्तरेऽनवाप्तेरित्यावेदयितुमुत्तमपुरुषादरः, अविशुद्धानामिति-पर्यायवियुतस्य द्रव्यस्याभावान्न शुद्धो नैगमस्तद्विषयकः, किन्तु अविशुद्धनैगमविशेषा एव केवलं द्रव्यमसदपि ग्रहीतुं प्रभविष्णव इत्यविशुद्धानां नैगमविशेषाणां कञ्चित् कालं स्थिरत्वेन द्रव्यात्मकानां नाम-स्थापना-द्रव्याणां पर्यायवियुतानामभ्युपगमे समर्थत्वेऽपि विशुद्धनैगमविशेषस्य पर्यायाकलितदव्याभ्युपगन्तुर्दव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न विशुद्धनैगमभेदे भावनिक्षेपस्यानुपपत्तिरतो द्रव्यार्थिकनयस्य निक्षेपच तुष्टयाभ्युपगन्तृत्वं सुसातमित्याशयः। नन्वेवं विशुद्धनैगमभेदस्य भावनिक्षेपाभ्युपगन्तृत्वे पर्यायाभ्युपगन्तृत्वात् पर्यायार्थि कत्वमपि स्यादित्याशय प्रतिक्षिपति-न चेति । एवं विशुद्धनैगमविशेषस्य भावनिक्षेपसहत्वाभ्युपगमे । अस्य विशुद्धनगमविशेषस्य । निषेधे हेतुमाह- इतरेति-प्राधान्येन पर्यायविषयकत्वमेव पर्यायार्थिकत्वे तन्त्रम् , प्राधान्यं चेतरा विशेषणत्वम् , विशुद्धनगमस्तु द्रव्यविशेषणतया पर्यायं गृह्णाति न तु द्रव्याविशेषणतयेतीतराविशेषणतालक्षणप्राधान्येन पर्यायविषकत्वस्य विशुद्धनैगमेऽभावान्न तस्य पर्यायार्थिकत्वापत्तिरित्यर्थः। शब्दादीनामितिशब्द-समभिरूडैवम्भूतानां पर्यायार्थिकनयानां नैगमवद् विशुद्धयविशुद्धिभेदाभावात् केवलस्य पर्यायस्य द्रव्याविशेषितस्यासतोऽपि समस्त्येव विषयत्वम् , तेषां तदेव विशुद्धत्वमिति नाम-स्थापना-द्रव्यात्मकद्रव्यविषयकत्वस्य तेषु सर्वथैवाभावान्न नामादिनिक्षेपाभ्युपगन्तृत्वं किन्तु केवलभावनिक्षेपभ्युपगन्तृत्वमेवेत्यर्थः । नैगमस्य भावनिक्षेपसहत्वमसहमानः पुनरपि शङ्कते- नन्विति । एतदपि विशुद्धनैगमविशेषस्य द्रव्यविशेषणतया पर्यायविषयकत्वेन भावनिक्षेपसहत्वस्य समर्थकमपि । पर्यालोचनमपि विचारणमपि । पर्यालो वनान्तरमेव दर्शयति- स्वविषयेति- अत्र स्वपदेन यस्मिन् नये भावनिक्षेपसहत्वमुपपादनीयं तस्य प्रहणम् । “विशुद्धिकृतापर्याय" इत्यस्य स्थाने " विशुद्धिकृतपर्याय" इति पाठः सम्यग् । निरुकभावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरव्यापकत्वमेव व्यवस्थापयति- तज्जातीय इति-सङ्ग्रहजातीये ऋजुसूत्रजातीये चेत्यर्थः । तच्छोधनस्य अविशुद्धिशोधनस्य । ईदृशस्य स्वविषयविशुद्धिकृतपर्यायविषयताशालित्वरूपस्य स्वविषयविशुद्धिप्रयुक्तपर्यायायाविषयत्वविनिमों कलात्वस्य वा । "सर्वानुगतत्वेन" इत्यस्य स्थाने "सर्वाननुगतत्वेन" इति पाठो युक्तः, सङ्घहर्जुसूत्रयोरव्यापकत्वात् सर्वाननुगतत्वम् , सेसा० इति - " शेषा इच्छन्ति सर्वनिक्षेपान्" इति संस्कृतम्। समाधते-नेति । स्वोक्त्यभिप्रेतार्थमेवोपदर्शयति- अन्त्यनेगमेनेति। पाश्चात्यनयादिति- नैगमनयान्तरं सङ्कहनयः प्रवर्तत इति नैगमनयात् पाश्चात्यो नयः सङ्कहनयस्तस्मादित्यर्थः, अस्य विशेषम्' इत्यनेनान्वयः । विशेषो

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496