Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पर्यायहेतुत्वाद् द्रव्यजीवो, मृदादिद्रव्यमेव आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वाद् द्रव्यमिति वक्तुं शक्यत्वादिति भावः ॥
२७१
तद् - एतन्मतं, चिन्त्यम्, यद् - यस्माद्, द्रव्यार्थिकस्य नयस्य मते, उपयोगो नाम न भवति, शाब्दबोधनजन काक्षरलिप्यादेरेव तेन नाम्नः स्वीकारादिति द्रव्यार्थिक विषयनिरूपणे केवलिज्ञानरूपं नामातिरिक्तं वाचादिष्टम्, ( अप्रज्ञाप्यवस्तुनि नाम न भवति ), जीवहेतुतया नरादेर्द्रव्यजीवत्वे चाभ्युपगम्यमाने सिद्धे भावजीवत्वं स्यात् तत्रादिष्टे द्रव्यद्देतुत्वाभावादिति संसारिजीवमात्रे भावजीवत्वाभिधायकसिद्धान्तव्याकोपः स्यात् ॥ आदिष्टद्रव्य हेतुत्वाद्धेतोः द्रव्यद्रव्यस्य प्रतिश्रुतौ स्वीकारे च भावद्रव्यं किमपि न स्यात् यदेव भावद्रव्यं स्वीक्रियतेऽन्त्यावयव्यादि, तत्रापि तद्गतगुणे द्रव्यतामर्पयि त्वादिष्टद्रव्यहेतुतया द्रव्यद्रव्यव्यपदेशस्य कर्तुं शक्यत्वात् । किञ्च, स्वसमभिव्याहृत पदार्थतावच्छेदकावच्छिन्नकर्मतानिरूपितकारणताबोधन एव द्रव्यस्य साकाङ्क्षत्वान्मनुष्यो द्रव्यजीव इत्यादि दुर्वचम्, अन्यथा
प्रथमपद्योपदिष्टमतदूषणपरं द्वितीयपद्यं विवृणोति तदिति-अस्य विवरणम् - एतन्मतमिति । एतन्मतस्य चिन्त्यत्वे हेतुमाह-यदिति तदर्थो यस्मादिति । नयस्य मते इति शेषः कृतः । द्रव्यार्थिकमते कुत उपयोगो नाम न भवतीत्याकाङ्क्षायामाह - शाब्दबोधेति - शाब्दबोधजनकं यदक्षरलिप्यादि तस्यैव नाम्नो नामरूपस्य तेन द्रव्यार्थिकनयेन स्वीकारादभ्युपगमादित्येतस्मात् कारणाद् द्रव्यार्थिकनयविषयस्य नाम्नो निरूपणे प्रक्रान्ते केवलिज्ञानं - केवलिसम्बन्धि ज्ञानरूपं नामातिरिक्तमपि वाचादिष्टं-वचनमात्रेणादिष्टं न तु युक्तयुपपन्नम्, कुत्र वाचादिष्टमित्याकाङ्क्षानिवृत्तये - अप्राप्यवस्तुनीति, तन्नाम नामनिक्षेपो न भवतीत्यर्थः । जीवद्देतुतया देवादिजीवकारणत्वेन नरादेर्नरादिपर्यायापन्नजीवस्य द्रव्यजीवत्वे स्वीक्रियमाणे पुनः सिद्धे सिद्धावस्थे जीवे, भावजीवत्वं स्यात् । कथं सिद्धजीवस्यापि भावजीवत्वमित्यपेक्षायामाह -तत्रेतिसिद्धे इत्यर्थः । " आदिष्टे द्रव्यहेतुत्वाभावादिति " अस्य स्थाने " आदिष्टद्रव्य हेतुत्वाभावादिति " इति पाठः समुचितः, आदिष्टद्रव्यस्य जीवत्वेनादिष्टस्य द्रव्यस्य जीवस्य हेतुत्वाभावात् नहि सिद्धपर्यायस्योत्तरं कोऽपि जीवपर्यांयो यत्कारणत्वं सिद्धस्य स्यादित्यर्थः । भवतु सिद्धमात्रस्यैव भावजीवत्वम्, संसारिजोवस्य तु द्रव्यजीवत्वमेव का नो हानिरित्यत आह- संसारिजीवमात्र इति " संसार्यसंसारिजीवमात्रे ” इति पाठः सम्यग् उपयोगलक्षणो जीवः स संसारी सिद्धश्चेत्यादिकस्य संसार्यसंसारिजीवमात्रे भावजीवत्वाभिधायकस्य सिद्धान्तस्य व्याकोपो व्याघातः स्यात् सिद्धमात्रस्य भावजीवत्वाभ्युपगम इत्यर्थः ॥
तृतीयपद्यं विवृणोति - आदिष्टद्रव्य हेतुत्वादिति । प्रतिश्रुतावित्यस्य विवरणं स्वीकारे चेति । नन्ववयवानात्मकावयविखरूपस्य घटादेर्न द्रव्यं प्रति कारणत्वमिति तस्य भावद्रव्यत्वं भविष्यत्यत आह-यदेवेति । अन्त्यावयवित्वमवयवानात्मकावयवित्वम् । तत्रापि अन्त्यावयव्यादिद्रव्येऽपि । तद्गतगुणे अन्त्यावयव्यादिगतगुणे । द्रव्यतामर्पयित्वा गुण-गुणिनोरभेद इत्यभ्युपगन्तृनये गुणिनो द्रव्यत्वे तदभिन्नस्य गुणस्यापि द्रव्यत्वमित्येवं द्रव्यतामर्पयित्वा । आदिष्टद्रव्यहेतुतया आदिष्टद्रव्यं यदवयवादिगतगुणस्तस्य कारणत्वेन । मनुष्यजीवस्य देवात्मकजीवकारणत्वाद् द्रव्यजीवत्वं प्रकारान्तरेण दूषयतिकिश्चेति । स्वमभिव्याहृतेति - " कर्मता " इत्यस्य स्थाने " कार्यता" इति पाठः सम्यग् मनुष्यो द्रव्यजीव इत्यत्र स्वं द्रव्यपदं तत्समभिव्याहृतं जीवपदं तदर्थावच्छेदकं जीवत्वं न तु देवत्वमिति जीवत्वावच्छिन्न कार्यताया अप्रसिद्धत्वाद् देवत्वावच्छिन्नकार्यताया ग्रहीतुमशक्यत्वान्मनुष्यो द्रव्यजीव इति वक्तुमशक्यम्, मृत्पिण्डो द्रव्यघट इति च वक्तुं शक्यते, तत्र स्वं द्रव्यपदं तत्समभिव्याहृतं घटपदं तदर्थतावच्छेदकं घटत्वं तदवच्छिन्न कार्यतानिरूपित कारणत्वस्य मृत्पिण्डे स्वत्वादित्यर्थः । अन्यथा स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्न कार्यतानिरूपित कारणताबोधन एव द्रव्यपदस्य साकाङ्क्षत्वमिति नियमस्या नभ्युपगमे । मृत्पिड इति यथा मृत्पिण्डो द्रव्यघट इति प्रयोगो भवति तथा मृत्पिण्डो द्रव्यपट इति प्रयोगस्यापि प्रसङ्गादित्यर्थः । ननु मृत्पिण्डो द्रव्यघट इत्यस्य घटकारणं मृत्पिण्ड इत्यर्थः, स च घटं प्रति मृत्पिण्डस्य कारणत्वात् सम्भवति, मृत्पिण्डो द्रव्यपट इत्यस्य तु पटकारणं मूत्पिण्ड इत्यर्थः स्यात्, न स सम्भवति, पटं प्रति

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496