Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः ।
२२९ चार्थक्रियाकारि-तदकारिप्रस्थकव्यक्तिभेदार्थ क्रियाजनकप्रस्थकव्यक्तौ प्रस्थकत्वसामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिद् दोषः।
वस्तुतो व्यावृत्तिविशेषाद्यतिरिक्तेन नैयायिकादिकल्पितसामान्येन ( न ) कचिदपि निर्वाहस्तन्मते घटत्वादिसामान्यस्यापि समर्थयितुमशक्यत्वात्, मृत्-स्वर्ण-रजत-पाषाणादिघटेषु मृत्त्व-स्वर्णत्वादिना सार्येण तदसिद्धेः, अस्तु मृत्त्व-स्वर्णवादिव्याप्यं नानैव घटत्वम् , कुलाल-स्वर्णकारजन्यतावच्छेदकतया तन्नानात्वस्यावश्यकत्वात् , नहि स्वर्णघटादौ चक्रादिकं मृद्घटादौ च लोहवर्तुलादिकं हेतुः, अनुगतधीस्तु कथञ्चिदसौ सादृश्यात्, घटपदं तु नानार्थकमित्य भ्युपगमे कथञ्चिदित्याधनिर्वचनेनैवाशक्तिः
जनिकायां प्रस्थकत्वसामान्यस्य नास्तित्वाभ्युपगमे ऽपि न कश्चिद् दोषः, तत्र प्रस्थकत्वप्रतीतिर्दोषादेवेत्यर्थः। यदप्यतया वृत्तिव्यतिरिकं सामान्यं घटत्वादिकं नैयायिकादिभिरभ्युपगम्यते तदपि विचारं न सहत इति प्रस्थकत्वसामान्य तथाभूतमविचाररमणीयमेवेति सङ्ग्रहनयाकूतमुपदर्शयति-वस्तुत इति । व्यावृत्तिविशेषेति- अघटव्यावृत्त्यपटव्यावृत्त्यादिरूपव्यावृत्तिविशेषेत्यर्थः, आदिपदात् तत्तदर्थक्रियाजनकत्वाद्युपग्रहः । न कचिदपि निर्वाहः प्रस्थक एव प्रस्थकत्वसामान्यमतयावत्तिविशेषातिरिकं न सम्भवतीत्येवं न, किन्तु घट-पटादावपि घटत्व-पटत्वादिसामान्यमतय वृत्तिविशेषातिरिक्त न सम्भवतीत्याशयः। कथं न निर्वाह इत्यपेक्षायामाह- तन्मत इति- नैगमनयप्रभवनैयायिकादिमत इत्यर्थः । साङ्कर्यस्य
बाधकत्वं नेयायिकादिभिरुपगतम् , घटत्वादावरि साथ समस्तीत्यतो न घटत्वादिसामान्यसिद्धिरित्याह-मृत-स्वर्णेति । 'मत्व-स्वर्णवादिना' इत्यत्रादिपदाद रजतत्व-पाषाणत्वादेरुपग्रहः. मृत्वाभाववति सौवर्णादिघटे घटत्वं वर्तते. घटत्वा भाववति मार्दवशरावादौ मृत्त्वं वर्तत इत्येवं परस्परात्यन्ताभावसामानाधिकरण्यम् , मार्दवघटे च मृत्त्वमपि वर्तते घटत्वमपि वर्तत इति तयोः सामानाधिकरण्यमित्येवं मृत्त्वेन सह घटत्वस्य सार्यम् , तथा स्वर्णत्वाभाववति मार्दवादिघटे घटत्वं वर्तते, घटत्वाभाववति काञ्चनकटक केयूरादौ स्वर्णत्वं वर्तत इत्येवं परसरात्यन्ताभावसमानाधिकरण्यम्, सौवर्णघटे च स्वर्णत्वं च घटत्वं च वर्तत इति तयोः सामानाधिकरण्यमित्येवं स्वर्णत्वेन सह घटत्वस्य सार्यम् , अनयैव दिशा रजतत्वादिनाऽपि घटत्वस्य साङ्कर्यमित्येवं साङ्कर्येण घटत्वादिसामान्यस्यासिद्धरित्यर्थः । साङ्कर्यभयाद् घटत्वादेर्मृत्वादिव्याप्यस्य नानारूपस्य घटादिपदस्य नानार्थकस्य चाभ्युपगमे जात्युच्छेदापत्तिलौकिकव्यवहारबाधश्चेत्युपदर्शयति- अस्त्विति । नानाघटत्वाभ्युपगमो न निष्प्रमाणक इत्यावेदनायाह -कुलालेति- कुलालं विनाऽपि सौवर्णघटस्य स्वर्णकारं विनाऽपि मार्दवघटस्य भावेन व्यतिरेकव्यभिचाराद् घटत्वावच्छिन्नं प्रति न कुलालवेन नवा स्वर्णकारत्वेन कारणत्वं किन्तु मृत्त्वव्याप्यघटत्वावच्छिन्नं प्रति कुलालत्वेन कारणत्वम् , स्वर्णत्वव्याप्यघट वावच्छिन्नं प्रति स्वर्णकारत्वेन कारणत्वमित्ये कुलालत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकतया मृत्त्वव्याप्यघटत्वस्य स्वर्णकारत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकतया स्वर्णत्वव्याप्यघटत्वस्य सिद्धौ घटत्वजातिनानात्वस्यावश्यकत्वादित्यर्थः । नन्वेवं मार्दवघटं प्रत्येव चक्रादिकं जनकं न सौवर्णघटादिकं प्रति. एवं सौवर्णघटं प्रत्येव लोहवर्तुलादिकं जनकं न मार्दवघटादिकं प्रति व्यभिचारादित्यपि स्यादिति चेत् ? अत्र ओमित्येवोत्तरमित्याह-नहीतिस्वर्णघटादौ चकादिकं नहि हेतुः, मृद्घटादौ च लोहवर्तुलादिकं नहि हेतुरित्यन्वयः । ननु यदि मृत्त्वादिव्याप्यं नानव घटत्वं तर्हि घटोऽयं घटोऽयमित्यनुगतप्रतीतिर्दिव-सौवर्णघटादौ न स्यात्तन्नियामकस्यैकस्य घटत्वस्याभावादित्यत आहअनुगतधीस्त्विति । 'कश्चिदसौ सादृश्यात्' इस्यस्य स्थाने 'कथञ्चित्सौसादृश्यात्' इति पाठो युक्तः, सौसादृश्यम्- अतिशयेन सादृश्यम् । एवं सति घटपदस्य नानाप्रवृत्तिनिमित्तकत्वेन नानार्थकत्वमापतदिष्टापत्त्या न दोषावह मित्याह - घटपदं त्विति । इत्यभ्युपगमे एवं नैयायिकादिभिरुररीकारे । अत्र सङ्ग्रहनयवादी अरुचिमुपदर्शयति-कथाश्चिदित्यादीति-यदि मार्दवघटादावे घटलं नास्ति तर्हि नानारू तन तत्र सादृश्यनिबन्धनम् . तन्निबन्धनं तु घटस्वभिन्नं नोपदर्शयितुं शक्यमित्यशक्तिरेव तन्निर्वचनासामर्थ्यलक्ष गा नैयायिकादिभिः स्वस्याविष्क्रियते, तत् किमर्थम् , अतिरिकजातिस्वीकारेऽपि न तत्र जात्यानरमथापि घटत्वं सामान्यं पटत्वं सामान्यमित्येवमनुगतप्रतीतिरेकरूपेणाननुगतीकृतेष्वपि सामान्येषु भवतीत्येवं तैरुपगम्यते कथश्चित्सौसादृश्येनैव जातीनामनुगमनम्, ततश्च तेष्वनुगतमतिरित्य स्यावश्याश्रयणीयत्वे

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496