________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रंथमाला।
गतप्रत्यागतार्द्धः।
भासते विभुतास्तोना ना स्तोता भुवि ते सभाः। या श्रिताःस्तुत गीत्या नु नुत्यागीतस्तुताःभिया॥१०॥
भासते इति...अस्य श्लोकस्या पंक्त्याकारेण विलिख्य क्रमेण पठनीयम् । अमपाठे यान्यक्षराणि विपरीतपाठपि तान्येवाक्षराणि यतस्ततो गतप्रत्यागताचः। एवं द्वितीयार्द्धमपि योज्यम् । एवं सर्वत्र गतप्रत्यागतार्द्ध श्लोकाः दृष्टव्याः ।
भारते शोभते । विभोर्भावः विभुता स्वामित्वम् । तया । अस्ता: क्षिप्ता: ऊना: न्यूनाः यकाभिः ता विभुतास्तोनाः। ना पुरुषः। स्तोता स्तुतेः कत" । भुवि लोके । ते तव । समाः समवसृती:, शसन्ताः दृष्टव्याः। याः यद: टावन्तरमा प्रयोग: । श्रिता: आश्रिताः । हे स्तुत पूजित । गीत्या गेयेन । नु वित्त । नुत्या स्तवेन गीताश्च ता: स्तुताश्च गीतस्तुताः। श्रिया लक्ष्म्या। श्रिया आश्रिताः या: सभाः गोत्या गीता: नुत्या स्तुताः संजाता: ना स्तोता पुरुष: भासते ॥ १० ॥
हे पूज्य ! जो पुरुष आपकी स्तुति करता है, वह तीर्थकर पद पाकर इल लोकमें आपकी समान उस समवसरणरूपसभाको सुशोभित करता है कि जो सभा अंतरंग बहिरंग लक्ष्मीसे मुशोभित है तथा जिसका वर्णन बड़े बड़े स्तोत्रोंसे किया जाता है और इन्द्र चक्रवर्ती आदि बड़े २ पुरुषों के नमस्कार करनेसे पूज्य है सथा जिसने अन्य सब सभायें अस्त (मात) करदी है।॥ १०॥
For Private And Personal Use Only