Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
२१ मर्द्धभूमः। नचेनो न च रागादिचेष्टा वा यस्य पापगा। नो वामैः श्रीयतेपारा नयश्री वि यस्य च ॥१८॥
नचेन इति-नच प्रतिषेधवचनम् । इन: स्वामी । नच प्रतिषेधे । राग: आदिर्वेषां ते रागादयः तेषां चेष्टा कायव्यापारः रागादिचेष्टा । वा समुच्चये । यस्य देवस्य तव । पापं गच्छतीति पापगा । चेष्टा च पापगा यस्य नचास्ति । नो नच । वामैः क्षुद्रैः मिध्यादृष्टिभिः । श्रीयते आश्रीयते । अपारा अगाधा अर्थनिचिता । यस्यते । नयस्य आगमस्य त्वदभिप्रायस्य श्री: लक्ष्मी: नयश्रीः । भुवि लोके । हे शंभव एवंविशिष्टस्त्वं मा पायाः । उत्तरश्लोकेन सम्बन्धः ॥ १८ ॥.
भर्द्धभूमः। पूतस्वनवमाचारं तन्वायातं भयाद्रुचा । स्वया वामेश पाया मानतमेकाय॑ शंभव ॥१९॥
पूतस्वेति-पूतः पवित्र: सु सुष्ट अनवम: गणधराद्यनुष्ठितः आचार: पापक्रियानिवृत्तिर्यस्यासौ पूतस्वनवमाचारः अतस्तं पूतस्वनवमाचारम् । तन्वा शरीरेण आयातं आगतम् । भयात् संसारभीते: रुचा। तेजसा । स्वया आत्मीयया आत्मीयतेजसेत्यर्थः । वामाः प्रधानाः प्रधानेपि वामशब्दः प्रवर्तते । वामानामीशः स्वामी वामेश: तस्य सम्बोधनं हे वामेश । पायाः रक्ष । पा रक्षणे इत्यस्योः आशीलिङन्तस्य प्रयोगः ।
न भवमः मनवमः अनधम इत्यर्थः । “निकृष्टे प्रतिकृष्टावरेफयाप्याबमाधमाः" इत्यमरः
For Private And Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132