Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला।
मुरजः। यत्तु खेदकरं ध्वान्तं सहस्रगुरपारयन् । भेत्तुं तदन्तरत्यन्तं सहसे गुरु पारयन् ॥३३॥
यत्तुखेदेति-यत् यदोरूपम् । तु अप्यर्थे । खेदकरं दुःखकरं खेदं करोतीति खेदकरम् । ध्वान्तं तमः अज्ञानं मोहः । सहसगुरादित्यः अपिशब्दोऽत्र सम्बन्धनीयः । सहसगुरपि अपारयन् अशक्नुवन् । भेत्तुं विदारयितुम् । तत् ध्वान्तम् । अन्तः अभ्यन्तरम् । अत्यन्तं अत्यर्थम् । अथवा अन्तमतिक्रान्तं अत्यन्तम् । सहसे समर्थो भवसि । भेत्तुं अत्रापि सम्बन्धनीयं काकाक्षिवत् । गुरु महत् । पारयन् शक्नुवन् । त्वं चन्द्रप्रभ इति सम्बन्धनीयम् । किमुक्तं भवति-त्वं चन्द्रप्रभः यदन्तर्ध्वान्तं खेदकर भेत्तुं सहसगुरपि अपारयन् तत् ध्वान्तं भेत्तुं सहसे समर्थो भवसि पारयन् सन् ॥ ३३॥
हे भगवन् ! चन्द्रप्रभ ! जिस अत्यन्त दुःख देनेवाले मोहनीयरूप अन्तरंग और गाढ अंधकारको नाश करनेके लिये स्वयं सहस्ररश्मि सूर्य भी असमर्थ है उस अंधकारको आप सहज ही नष्ट कर देते हो ॥ ३३ ॥
मुरजः। खलोलूकस्य गोब्रातस्तमस्ताप्यति भास्वतः । कालोविकलगोधातः समयोप्यस्य भास्वतः॥३४॥
खलोलुकेति-त्वं चन्द्रप्रभोऽभूः इति सम्बन्धः । अर्थवशाद्विभक्तिपरिणामो भवतीति त्वमिति भास्वतः सम्बन्धात् च भवति ।
For Private And Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132