Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
स्याद्वादग्रन्थमाला ।
दिक अंतरंग शत्रुओंको नाश कीजिये, आपकी स्तुति करनेवालोंको सदा आनंद दीजिये, और हम लोगोंको पवित्र कीजिये । जिससे कि “ विनाशरहित केवलज्ञानरूप नेत्रको धारण करनेवाला" यह जो आपका प्रसिद्ध नाम है वह सार्थक हो जाय ॥ १११ ॥
इष्टपादवलयप्रथमचतुर्थसप्तमवलयकाक्षरचक्रवृत्तम् । रम्यापारगुणारजस्सुरवरैराक्षर श्रीधर रत्यूनारतिदूर भासुर सुगीरर्योत्तरर्दीश्वर । रक्तान क्रूरकठोरदुर्द्धररुजोरक्षन् शरण्याजर रक्षाधीर सुधीर विद्वर गुरो रक्तं चिरं मा स्थिर ॥ ___ रम्येति-इष्टपादो वलयरूपो भवतीत्यर्थः । रम्य रमणीय । अपारगुण अपरिमेयगुण । अरज: ज्ञानावरणादिकर्मरहित । सुर वरैः देवप्रधानैः । अर्च्य पूज्य । अक्षर अनश्वर । श्रीधर लक्ष्मीभृत् । रत्या रागेण ऊन रहित । अरतर्दूरः विप्रकृष्टः अरतिदूर: तस्य सम्बोधनं हे अरतिदूर । भासुर भास्वर । शोभना गीर्वाणी यस्यासौ सुगीः त्वमिति सम्बन्धः । अयं स्वामिन् । उसराः प्रकृष्टाः ऋदयो विभूतयः उत्तरर्द्धयः उत्तरर्धीनां ईश्वरः स्वामी उत्तरर्दोश्वर: तस्य सम्बोधनं हे उत्तरझैश्वर । रक्तान् भक्तान् । क्रूरा रौद्रा, कठोरा निष्ठुरा, दुर्द्धरा, रुक् व्याधिः, क्रूरा चासौ कठोरा च क्रूरकठोरा, क्रूरकठोरा चासौ दुर्द्धरा च क्रूरकठोरदुर्द्धरा, क्रूरकठोरदुर्द्धरा चासौ रुक् च क्रूरकठोरदुर्द्धररुक् तस्याः रक्षन् प्रतिपालयन् । शरण्य भरणीय । अजर जराहीन । रक्ष पालय । आधिर्मनःपीडा आधिं इरति क्षिपतीत्याधीरः
For Private And Personal Use Only

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132