________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
११९
अकृशाचं, शमितं च तत् अकृशाघं च शमिताकृशाघम् क्रियाविशेषणमैतत् । रुजा रोगः न विद्यते रुजा यस्मिन् तत् अरुजम् । तिष्ठेत् आस्येत । जनः भव्यलोकः । म्यालये शोभनस्थाने । ये यदो जसन्तस्य रूपम् । भोग: सुखाङ्गं सन् शोभनो भोगः सद्भोगः सद्भोग एव सद्भोगकः तं सद्भोगकं ददत इति सद्भोगकदाः शोभनभोगदातारः इत्यर्थः । अतीव अत्यर्थम् । यजते पूजकाय यज देवपूजासंगतिकरणदानेषु इत्यस्य धोः शत्रन्तस्य रूपम् । ते तदो जसन्तस्य रूपं परोक्षवाचि । मे मम । जिना: श्रीमदहन्तः । शोभना श्रीः सुश्रीः तस्यै सुनिये । भवन्तीत्यध्याहार्यम् । किमुक्तं भवति-एवंगुणविशिष्ठाः जिनाः ते मे भवन्तु सुश्रिये मोक्षायेत्यर्थः ॥११६॥ ___ जो श्रीजिनेन्द्रदेव विनाश रहित और परमपूज्य मोक्षस्थानमें जाकर अतिशय ऐश्वर्यवान् हो जाते हैं । जिनको नमस्कार करनेमात्रसे सम्पूर्ण अनंतसुख स्वयं आकर प्राप्त होते हैं । जिनकी भक्ति करनेमात्रसे यह जीव अतिशय शांतचित्त हो जाता है, बड़े बड़े पाप नष्ट हो जाते हैं, रोग नष्ट होजाते हैं और यह ( जीव ) सम्यग्दर्शनज्ञानचारित्ररूप मोक्षमार्गके द्वारा उत्तम मोक्षस्थानमें जाकर विराजमान होता है । तथा जो श्रीजिनेन्द्रदेव नित्यपूजन करनेवाले अपने भक्त लोगोंकेलिये उत्तम मोक्षरूप सुख देनेवाले हैं । ऐसे श्रीअरहंतदेव मेरेलिये उत्तम मोक्षरूप लक्ष्मी दें ।। ११६ ।।
इति श्रीनरसिंहमहाकविभव्योत्तमविरचिता जिमशतकवृत्तिः समाप्ता।
For Private And Personal Use Only