Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ स्थाद्वादग्रन्थमाला । देनेवाले निधिके समान हैं। जिनका प्रतिबिम्ब सम्पूर्ण कार्योंकी सिद्धि करनेवाला और अत्युत्कृष्ट गिना जाता है । तथा जिनका स्तोत्र करनेवाले और सहर्ष मंगलपाठ पढनेवाले नग्नाचार्य रूपसे रहनेवाले मुझसेवककी उन्नतिका बाधक संसारमें कोई नहीं है । इस कारण हे देव ! ऐसे देवोंके ईश्वर, दानशील और जयशील आप सदा वरद अर्थात् इष्ट पदार्थों के देनेवाले हूजिये ।।११५॥ कविकाव्यनामगर्भवझवृत्तम् ।। गत्वैकस्तुतमेव वासमधुना तं येच्युतं स्वीशते यन्नत्यति सुशर्म पूर्णमधिका शान्ति वृजित्वाध्वना यहक्या शमिताकृशाघमरुजं तिष्टेज्जनः स्वालये ये सद्भोगकदायतीव यजते ते मे जिनाः सुश्रिये ११६ __गत्वेति-पडर नबवलयं चक्रमालिख्य सप्तमवलये शान्तिवर्मकृतं इति भवति । चतुर्थवलये जिनस्तुतिशनं इति च भवति अतः कविकाव्यनामगर्भचक्रवृत्तं भवति । ___ गत्वा यात्वा । एकः प्रधानः, स्तुतः पूज्य:, एकश्चासौ स्तुतश्च एकस्तुतः तं एकस्तुतम् । एवकारोवधारणार्थ: । वासं मोक्षस्थानम् । अधुना साम्प्रतम् । तं तदः इवन्तस्यरूपम् । चे यदो जसन्तस्य रूपम् । अच्युतं अक्षयम् । स्वीशते सुऐश्वर्यं कुर्वते । येषां नतिः स्तुतिः यन्नतिः तया यन्नत्या । एति आगच्छति । सुशर्म अनन्तसुखम् । पूर्ण सम्पूर्णम् अधिकां महतीं प्रधानां । शान्ति शमनम् । वृजित्वा गत्वा । अध्वना सम्यग्दर्शनज्ञानचारित्रमार्गेण । येषां भक्ति: सेवा यद्भक्तिः तया यद्भक्त्या । शमितं शान्तं नष्टं अकृशाघ, अकृशं महत् अघ पापं, अकृशं च तदघंच For Private And Personal Use Only

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132