Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। मांगल्यं च स यो रतस्तव मते गी: सैव या त्वा स्तुते ते ज्ञा ये प्रणता जनाः क्रमयुगे देवाधिदेवस्य ते११३। __ प्रज्ञेति-प्रशा बुद्धिः । सा तदः प्रयोगः । स्मरति चिन्तयति । इति शब्दः अवधारणार्थः । या यदः टावन्तस्य रूपम् । तव ते 'स्मृत्यर्थदयेशां कर्मणीति ता भवति' । शिर: मस्तकम् । तत् यत् । नतं प्रणतम् । ते तव | पदे चरणे । जन्म गत्यन्तरगमनम् । अदः अदस: अपरोक्षवाचिनो रूपम् एतदित्यर्थः । सफलं सकायम् । परं श्रेष्ठम् । भवभिदी संसारभेदिनी । यत्र यस्मिन् । आश्रिते सेविते । ते तव । पदे चरणयुगलम् । माङ्गल्यं पूतं । च शब्द: समुच्चयार्थः । सः तदो रूपम् । यः यदो रूपम् । रत: रक्त: भक्तः । तव ते । मते आगमे । गी: वाक् । सैव सा एव नान्या । या त्वा भवन्तम् । स्तुते वन्दते । ते तदः जसन्तं रूपम् । ज्ञा: पण्डिताः । ये यदो जसन्तं रूपम् । प्रणताः प्रकर्षेण नताः । जनाः भक्तभव्यलोकाः । क्रमयुगे चरणद्वन्द्वे । देवानामधि देवः परमात्मा देवाधिदेवः तस्य देवाधिदेवस्य । ते तव । स्तुत्यवसाने कृतकृत्यः सन् आचार्यः समन्तभद्रस्वामी उपसंहारकं करोति । किमुक्तं भवति-भट्टारक सैव प्रज्ञा या त्वा स्मरति । शिरश्च तदेव यन्नतं ते पदे इत्येवमादि योज्यम् ।। ११३ ॥ ___आचार्यवर श्रीसमन्तभद्रस्वामी इसप्रकार चतुर्विशति तीर्थंकरोंकी स्तुति कर कृतकृत्य होकर अन्तमें अपने स्तोत्रका उपसंहार करते हैं। हे देवाधिदेव ! इस जगतमें बुद्धि वही है जो आपके चरणकमलोंको स्मरण करे । मस्तक वही है जो आपके चरण सरोरुहको नमस्कार करे । जन्म वही सफल और श्रेष्ठ है जो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132