________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक |
आ
सम्बोधनं हे शासनगुरो | नम्रं नमनशीलम् । जनं भव्यलोकम् । पान् रक्षन् । इन स्वामिन् । नष्टं विनष्टं ग्लानं मूर्च्छादिकं यस्यासौ नष्टग्लानः तस्य सम्बोधनं हे नष्टग्लान । शोभनं मानं विज्ञानं यस्यासौ सुमान: तस्य सम्बोधनं हे सुमान | पावन पवित्र । रिपूनपि अतः शत्रूनप्यालुनन् समन्तात् खण्डयन् । भासन शोभन । नतीनां प्रणतीनां एकः प्रधानः इन: स्वामी नत्येकेनः तस्य सम्बोधनं हे नत्येकेन । रुजया रोगेण ऊन: रुजोनः तस्य सम्बोधनं हे रुजोन । सज्जनानां पतिः सज्जनपतिः तस्य सम्बोधनं हे सज्जनपते । नन्दन् आनन्दं कुर्वन् । अनन्त अविनाश | अवन रक्षक । नंत्तॄन् स्तोत्तृन् । हानेन क्षयेण विहीनं ऊनं हानविहीनं धाम तेजः हानविहीनं च तत् धाम च हानविहीनधाम, हानविहीनधामैव नयनं यस्यासौ हानविहीनधामनयन: त्वम् । नः अस्मान् । स्तात् भव । पुनन् पवित्रीकुर्वन् । हे सज्जिन शोभनजिन । एतदुक्तं भवति - हे भट्टारक नष्टाज्ञान नमं जनं पान् रिपुनप्यालुनन् नन्तृन् नन्दन् नः अस्मान् पुनन् हानविहीनधामनयनस्त्वं स्तात् । शेषाणि सर्वाणि सम्बोधनान्तानि पदानि अस्यैव विशेषणानि भवन्तीति ॥ ""
हे भगवन् ! आप अज्ञानरहित हैं। कर्मरहित हैं । इस जैन शासनके नायक हैं । सबके स्वामी हैं । मूर्च्छादिक परिग्रहसे दूर हैं | अतिशय पवित्र हैं । अतिशय शोभायमान हैं । रोगादिक दोषोंसे रहित हैं । सज्जनजनों के अधिपति हैं । नाशरहित हैं। जिनेन्द्र है। सबके रक्षक हैं । आपका यह विशाल केवलज्ञान अतिशय सुशोभित हैं । प्रणामोंके आप मुख्य स्वामी है अर्थात् सबके वंद्य है । हे प्रभो ! जो भव्यजन आपको नमस्कार करते हैं उनकी आप रक्षा कीजिये, उनके मोहा
For Private And Personal Use Only
१११