________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक |
सारभूत अर्थात् उत्तम हैं । क्षीरसमुद्र निर्मल है आप भी निर्मल अर्थात् धादिक अठारह दोषोंसे रहित हैं । क्षीरसमुद्र अतिशय गम्भीर है आप भी अतिशय गम्भीर हैं । अन्तर केवल इतना है कि आप तेजोनिधि भी हैं किंतु क्षीरसमुद्र तेजोनिधि नहीं हो सकता । इसलिये भो अव्यजन हो ! श्रीशीतलनाथरूपी अपूर्व क्षीरसमुद्रके समीप जाकर यथेष्ट अज्ञानरूपी मलका प्रक्षालन करो ॥ ४२ ॥
इति शीतलनाथस्तुतिः ।
अर्द्धभूमनिरौष्ठ चगूढचतुर्थवादः ।
हरती ज्या हिता तान्ति रक्षार्थायस्य नेदिता । तीर्थादे श्रेयसे नेताज्यायः श्रेयस्ययस्य हि ॥ ४३ ॥
हरतीति-अर्जेन भूमति यतः औठचाक्षरमपि न विद्यते सर्वत्र चतुर्थपादाक्षराणि च सर्वेषु पादेषु सन्ति ततो भवत्ययं एवंगुणः ।
इति विनाशयति । इज्या पूजा । आहिता कृता । तान्ति खेदं क्लेशं दुःखम् । रक्षार्थी पालनाथ, अयस्य प्रयस्य यत्नं कृत्वा । नेदिता समोपीकृता अन्तिकस्य णिचि कृते नेदादेशस्य रूपमेतत् क्तान्तस्य । शीतलतीर्थविच्छेदे उत्पन्नो यतः ततः तीर्थादिः संजातः तस्य सम्बोधनं हे तीर्थादे । श्रेयसे अभ्युदयाय । नेता नायकः । अज्यायः वृद्धत्व - हीनः । श्रेयसि एकादशतीर्थकरे त्वयि । अयस्य पुण्यस्य । हि यस्मात् ।
For Private And Personal Use Only