________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला।
स्वामिन् ! आप मोहरहित हैं। आपको मैं प्रणाम करता हूं। नमस्कार करता हूं । मुझे सदा स्मरण रखिये ॥ ९३ ॥
न मे माननमामेन मानमाननमानमा । मनामो नु नु मोनामनमनोम मनोमन ॥ ९४॥
नमेमेति-न प्रतिषेधवचनम् । मे मम । माननं पूजनं प्रभुत्वं स्वातन्त्र्यमित्यर्थः । आमेन रोगेण संसारदुःखेन कर्मणा इत्यर्थः । किंविशिष्टेनामेन मानमा मानं ज्ञानं मिनाति हिंसयतीति मानमाः तेन मानमा । अननं प्राणनं जीवनं मिनाति हिंसयतीति अननमाः तेन अननमा । आसमन्तात् नमन्तीत्यानमा: स्तुतेः कर्तारः । आनमानां अमनं रोगः व्याधिः आनमामनं तत् अमति रुजति भनक्तीति 'कर्मण्यण्' आनमामनामः त्वमिति सम्बन्धः । नु वितकें । अन्योपि नु वितर्के । मा लक्ष्मीः तया ऊनाः रहिताः मोनाः मोनानां आम: रोगः मोनामः तं नामयतीति मोनामनमनः त्वमिति सम्बन्धः । अम गच्छ । मे इत्यध्याहार्यः । मनः चित्तम् । अमन कान्त कमनीय । एददुक्तं भवति. आनमामनामो नु त्वं यस्मात् मे मम माननं नास्ति आमेन किं विशिष्टेन मानमा पुनरपि अननमा ॥ ९४ ॥
हे भगवन् ! जो आपकी स्तुति करता है आप उसके सम्पूर्ण रोग शोकादिक दूर कर देते हो , जो बिचारे गरीब हैं ज्ञानशून्य हैं उन्हें आप ज्ञानी और नीरोग बना देते हो । आप स्वयं अतिशय मनोहर हो । हे प्रभो ! ज्ञानको घात करनेवाले, नीवके शुद्धस्वरूपको छिपानेवाले और संसारमें अनेक प्रकारके दुःख देनेवाले इन कर्मोंने मेरा सम्पूर्ण स्वातन्त्र्य हरण करलिया
For Private And Personal Use Only