Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। धीमत्सुवन्द्यमान्य: तस्मै धीमत्सुवन्धमान्याय । अथवा धीमत्सु बुद्धिमत्सु मध्ये सुवन्द्यमान्याय । विदः बोधस्य तृट् तृष्णा वित्तृट , कामं अत्यर्थे. उद्वामिता उद्गारिता निराकृता विस्तृट् ज्ञानतृष्णा येनासौ कामोद्वामितवित्तृट् तस्मै कामोद्वामितवित्तृषे । श्रीमते लक्ष्मीमते । वर्धमा नाय महावीराय चतुर्विंशतितीर्थकराय नमः । अयं शब्दो झिसंज्ञकः पूजा वचनः । नमिताः विद्विषो यस्यासौ नमितविद्विट् तस्मै नमितविद्वषे अधःकृतवैरिणे । समुदायार्थः-नमोस्तु ते वर्धमानाय किं विधिटाय धीमत्सुवन्द्यमान्याय कामोद्वामितवित्तृषे श्रीमते नमितविद्विषे ॥१०॥ हे वर्द्धमान स्वामिन् ! आप अतिशय बुद्धिमान हैं । सुवन्द्य हैं । महापूज्य हैं । श्रीमान् है । हे भगवन् आपके शत्रु भी आपको नमस्कार करते हैं । आपकी ज्ञान तृष्णा भी बिलकुल' नष्ट होगई है अर्थात् जब आपके लोकालोकको प्रकाश करनेवाला केवलज्ञान प्रगट होगया है तब भला ज्ञानतृष्णा कहां रह सकती है । हे देव ! ऐसे आपकेलिये मैं नमस्कार करता हूं ॥१०२।। मुरजः। वामदेव माजेय धामोद्यमितविज्जुषे । श्रीमते वर्धमानाय नमोन मितविद्विषे॥१०॥ वामदेवेति-नमो वर्धमानायेति सम्बन्धः । वामानां प्रधानानां देवः तस्य सम्बोधनं हे वामदेव । क्षमा अजेया यस्यासौ क्षमाजेयः तस्य सम्बोधन हे क्षमाजेय । धाम्ना तेजसा उद्यमिता कृतोत्कृष्टा वित् विज्ञान धामोद्यामितवित् तां जुष्टे सेवते इति धामोद्यमितविज्जुट तस्मै धामोद्यमितविजुषे । अथवा अजयं धाम तेजो यस्याः सा अजेयधामा, उद्यमिता उद्गता वित् ज्ञान उद्यमितवित्, अजेयधामा चासौ उद्यमितविच्च For Private And Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132