Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 106
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । १०३ विशिष्टा विट् इति वित्वट् अमिता विविट् यस्यासी आमेतवित्विट् तस्मै अमितवित्विषे, श्रीमते इत्येवमादिषु पूर्वएवार्थः । अथवा श्रियं मिमीत इति श्रीमः तस्य सम्बोधनं हे श्रीम। ते तुभ्यं । अथवा श्रियं मन्यत इति श्रीमत् तस्मै श्रीमते । ऋद्ध वृद्ध अवेन कान्त्या ऋद्धं अवर्द्ध, अबर्द्धमानं ज्ञानं यस्यासौ अवर्धमानः अथवा अवध अच्छिन्नं मानं यस्यासौ अवर्धमानः तस्मै अवर्धमानाय । मा पृथ्वी तया ऊनः मोनः न मोनः नमोन: अयं नत्र प्रतिरूपो झिसंशिको नकार: अतो नमोन्यत्रानादेशो न भवति तस्य सम्बोधनं हे नमोन । मितेन ज्ञानेन विनष्टा विट् अप्रीतियस्यासौ मितविद्विट् तस्मै मितविद्विषे । किमुक्तं भवति-हे श्रीमते नमोन तुभ्यं नम: किं विशिष्टाय समस्तवस्तुमानाय तमोघ्ने अमितवित्विषे अवर्धमानाय मितविद्विषे ॥ १०४ ।। हे श्रीवर्द्धमान ! आप सम्पूर्ण पदार्थोके जाननेवाले हैं। अज्ञानरूपी अंधकारके नाश करनेवाले हैं, अपरिमित केवलज्ञानके धारक हैं । हे देव ! आप शोभाकी परम सीमाको प्राप्त हुये हो । आपका यह केवलज्ञान अभेद्य है, आप तीनोंलोकोंके स्वामी हैं । रागद्वेषरहित हैं। हे भगवन् ! ऐरो आपकलिये मैं नमस्कार करता हूं ॥ १०४ ॥ मुरजः। प्रज्ञायां तन्वृतं गत्वा स्वालोकं गोविदास्यते। यज्ज्ञानान्तर्गतं भूत्वा त्रैलोक्यं गोष्पदायते १०५ प्रक्षेति-प्रज्ञायां बुद्धनी, तनु स्तोकं । ऋतं सत्यं । गत्वा ज्ञात्वा । स्वालोकं आत्मावबोधनं, गोविंदा पृथिव्या शात्रा इति अस्यते । यस्य ज्ञानान्तर्गतं बोधाभ्यन्तरम् । सूत्वा प्रभूय । त्रैलोक्यं जगत्त्रयम् । गोष्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132