Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | ईंटू यः सुरानपि विदः अतनुत सुखं आन्तरं साधु असंसारं अपीडितं सते शोभनपुरुषाय स कोऽन्यो भवतः स्वमुत् ईट् यावता हिन कश्चित् तस्मात् भवानेव सर्वशः ॥ १०६ ॥ यच्छन् १०५ हे श्रीवर्द्धमान | आप देवोंको भी ज्ञान सम्पादन कराने वाले हैं । सिद्धपर्याय में होनेवाले, निर्वाध और उत्कृष्ठ स्वात्मजन्य सुखको देनेवाले हैं तथापि वीतराग हैं। अतएव हे भगवन् ! आपके सिवाय अन्य ऐसा कौन है जो हमारा स्वामी हो सके अर्थात कोई नहीं है । आप ही हमारे स्वामी और सर्वज्ञ देव हो ॥ १०६ ॥ For Private And Personal Use Only समुद्रकयमकः । कोविदो भवतोपीड्यः सुरानत नुतान्तरम् - | शंसते साध्वसं सारं स्वमुद्यच्छन्नपीडितम् ॥१०७॥ I कोविदति - कोविदः विचक्षणः । भवतः संसारात् । अपीड्यः अबाधितः । हे सुरानत देवैः : प्रणत । नुतान्तरं स्तुतिविशेषम् । शंसते आचष्टे । साध्वसं सम्भ्रमम् । सारं फलवत् । स्वं आत्मानं । उद्यच्छन् वहन् विभ्रत् । इंडितमपि पूजाविधानमपि । अथवा ईडितं नुतान्तरं इति सम्बन्धः । समुदायार्थः --- हे सुरानत योऽयं कोविदो जनः भवादपीड्यः सन् नुतान्तरं शंसते आचष्टे स्वं साध्वसं सारं ईडितमपि उद्यच्छन् यस्मात् तस्मादहं स्तुतिविशेषेण तुभ्यं नतः ॥ १०७ ॥ हे बीर ! इन्द्रादिक देव भी आपको नमस्कार करते हैं । जो विचक्षण पुरुष संसार में सुखी होकर आपकी स्तुति करता है उसीका आत्मा सफल और पूज्य हो जाता है । अतएव है । भगवन् स्तोत्रविशेषोंसे मैं भी आपकी स्तुति करता हूं ।। १०७ ।।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132