Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । नानेति-श्रीवर्धमान इत्यनुवर्तते । नाना अनेकप्रकाराः । अनन्ताः अनूनाः अमेयाः नुताः स्तुता: अन्ता धर्माः यस्यासौ नानानन्तनतान्तः तस्य सम्बोधन हे नानानन्तनतान्त अनेकप्रकारामेयस्तत. गुण इत्यर्थः । तांतं खेदं करोतीति ' तत्करोति तदाचष्टे इत्यादिना सूत्रेण णिन् ' । तान्तिः । अत: भावे क्तः इति क्त: ' तान्तितं भवति । तान्तितं दुःखं निनुदति प्रेरयति इति तान्तितनिनुत् तस्य सम्बोधनं हे तान्तितनिनुत् । नुन्न: विनष्टः अन्तो विनाशो यस्यासौ नुन्नान्त: तस्य सम्बोधनं हे नुन्नान्त । नुन्नं विनाशितं अनृतं असत्यं यस्यासौ नुन्नानृतः तस्य सम्बोधनं हे नुन्नानृत विनष्टासत्य । नूतीनां स्तुतीनां इनाः स्वामिनः नूतीनाः नूतीनानां इनः स्वामी नूतीनेनः तस्य सम्बोधनं हे नूतीनेन गणधरेन्द्रादिस्वामिन् । नितान्तं अत्यर्थे तानिता विस्तारिता नुतिः कीर्तिः स्तुतिर्वा यस्यासौ नितान्ततानितनुतिः तस्य सम्बोधनं हे नितान्ततानितनुते अत्यर्थविस्तारितकीर्ते । अथवा नूतीनेनेन गणधरेन्द्रेण नितान्ततानितनुते । नेता नायकः । उन्नतानां इन्द्रादिप्रभूणाम् । ततः तस्मात् । तनुः शरीरं तनोरुन्नतिमहत्त्वं तनून्नतिः अतीतिर्विनाशः, अतीतिश्च तनून्नतिश्च अतीतिततून्नती, नुन्ने विनाशिते अतीतितनून्नती यया सा नुन्नातीतितनून्नतिः तां नुन्नातीतितनून्नतिम् । नितनुतात् कुरुतात् । नीति बुद्धिं विज्ञानम् । अथवा नुन्नातीतितनून्नतिं नितनुतात् नीतिं च । च शब्दोनुक्तोऽपि दृष्टव्यः । निनुत स्तुत सुपूजित । अतनुं महतीं । तान्तान् दुःखितान् । इतिततान् व्याधिव्यातान् । हे नुतानन नुतं स्तुतं आननं मुखं यस्यासौ नुतननः तस्य सम्बोधनं हे नुतानन । नतान् प्रणतान् । नः अस्मान् । नूतनं अभिनवं एनः पापं नूतनैनः । अत्तु भक्षयतु । नो प्रतिषेधे । किमुक्तं भवति-हे श्रीवर्द्धमान नानानन्तनुतान्त यतः उन्नतानां नेता त्वं ततः नीतिं नुन्नातीतितनून्नति अतनुं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132