Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। यमकः। अभीत्यावई मानेनः श्रेयो रुगरु संजयन् । अभीत्या वर्धमानेन श्रेयोरुगुरु संजयन् ॥१०८॥ अभीत्येति-अभीत्य मम चेतस्यागत्य । अव रक्ष । ऋद्ध वृद्ध । मा अस्मदः इवंतस्य रूपम् । अनेनः हे अपाप । श्रेयः सुखं । गरु तेजसा महत् । संजयन् लगयन् । अभीत्या अभयेन दयया इत्यर्थः । हे वर्द्धमान जिनेश्वर । इन स्वामिन् । हे श्रेय सेव्य । उर्वी महती गौर्वाणी यस्यासौ उरुगुः त्वं दिव्यवाणीकः त्वं यतः । उ निपातः । संजयन् सम्यजयं कुर्वन् । किमुक्तं भवति–हे वर्द्धमान इन ऋद्ध अनेन: श्रेय उरुगुस्त्वं यतः तः अभीत्या अभयेन श्रेयः रुगुरु संजयन् लगयन् जयंश्च मा अव रक्ष ॥ १०८॥ हे श्रीवर्द्धमान ! आप सबके स्वामी हैं, वृद्ध अर्थात् बड़े हैं, पापरहित है, सबके सेव्य हैं, दिव्यवाणी अर्थात् दिव्य ध्वनिको धारण करनेवाले हैं, केवलज्ञानके साथ होनेवाले अनंत सुखको देनेवाले हैं, सबके जीतनेवाले हैं । हे भगवन् ! मेरे हृदयमें विराजमान होकर मेरी रक्षा कीजिये ॥ १०८॥ व्यक्षरवृत्तम् । नानानन्तनुतान्त तान्तितनिनुन्नुन्नान्त नुन्नानृत नूतीनेन नितान्ततानितनुते नेतोन्नतानां ततः । नुन्नातातितनून्नतिं नितनुतान्नीति निनूतातनुन्तान्तानीतिततान्नुतानन नतान्नो नूतनैनोत्तु नो । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132