SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। यमकः। अभीत्यावई मानेनः श्रेयो रुगरु संजयन् । अभीत्या वर्धमानेन श्रेयोरुगुरु संजयन् ॥१०८॥ अभीत्येति-अभीत्य मम चेतस्यागत्य । अव रक्ष । ऋद्ध वृद्ध । मा अस्मदः इवंतस्य रूपम् । अनेनः हे अपाप । श्रेयः सुखं । गरु तेजसा महत् । संजयन् लगयन् । अभीत्या अभयेन दयया इत्यर्थः । हे वर्द्धमान जिनेश्वर । इन स्वामिन् । हे श्रेय सेव्य । उर्वी महती गौर्वाणी यस्यासौ उरुगुः त्वं दिव्यवाणीकः त्वं यतः । उ निपातः । संजयन् सम्यजयं कुर्वन् । किमुक्तं भवति–हे वर्द्धमान इन ऋद्ध अनेन: श्रेय उरुगुस्त्वं यतः तः अभीत्या अभयेन श्रेयः रुगुरु संजयन् लगयन् जयंश्च मा अव रक्ष ॥ १०८॥ हे श्रीवर्द्धमान ! आप सबके स्वामी हैं, वृद्ध अर्थात् बड़े हैं, पापरहित है, सबके सेव्य हैं, दिव्यवाणी अर्थात् दिव्य ध्वनिको धारण करनेवाले हैं, केवलज्ञानके साथ होनेवाले अनंत सुखको देनेवाले हैं, सबके जीतनेवाले हैं । हे भगवन् ! मेरे हृदयमें विराजमान होकर मेरी रक्षा कीजिये ॥ १०८॥ व्यक्षरवृत्तम् । नानानन्तनुतान्त तान्तितनिनुन्नुन्नान्त नुन्नानृत नूतीनेन नितान्ततानितनुते नेतोन्नतानां ततः । नुन्नातातितनून्नतिं नितनुतान्नीति निनूतातनुन्तान्तानीतिततान्नुतानन नतान्नो नूतनैनोत्तु नो । For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy