Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला । मुरजः । स्वचित्तपटयालिख्य जिनं चारु भजत्ययम् । शुचिरूपतया मुख्यमिनं पुरुनिजश्रियम् ॥१०१॥ ___ स्वचित्तेति-स्वचित्तपटे आत्मीयचेतःपट्टके । आलिख्य लिखित्वा । जिनं पार्श्वनाथम् । चारु शोभनं यथा भवति तथा क्रियाविशेषणमेतत् । भजति सेवते । अयं जनः आत्मांन कथयति । शुचिरूपतया शुद्धस्वरूपत्वेन । मुख्य प्रधानं । इनं स्वामिनं । पुरु महती निजा आत्मीया श्रीलक्ष्मीर्यस्यासौ पुरुनिनश्रीः अतस्तं पुरुनिजश्रियं महदात्मीयलक्ष्मीम् । समुदायार्थ:-जिन पार्श्वनाथं इनं पुरुनिजश्रियं मुख्यं आलिख्य स्वचित्तपटे अयं जनो भजति । किं निमित्तं ? शुचिरूपतया शुद्धस्वरूपमितिकृत्वा ॥ १०१॥ हे पार्श्वनाथ ! आपकी आत्मीय अनंतचतुष्टयरूप शोभा अतिशय विशाल है । आप सबके स्वामी हो । सबमें श्रेष्ठ हो । हे भगवन् यह दास आपको केवल शुद्धस्वरूप मानकर और सुन्दरीतिसे अपने हृदयपटलमें लिखकर अर्थात् अपने हृदयपटलमें आपको विराजमानकरके आपकी सेवा करता है ।। १०१॥ इति पार्श्वनाथस्तुतिः । मुरजः। धीमत्सुवन्धमान्याय कामोहामितवित्तृषे । श्रीमते वर्धमानाय नमो नमितविद्विषे ॥१०२॥ __ धीमदिति-धीमान् , बुद्धिमान् , सुवन्द्यः सुस्तुतः, मान्यः पूज्यः । धीमांश्चासौ सुवन्धश्च धीमत्सुवन्द्यः, धीमत्सुवन्धश्वासौ मान्यत्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132