________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
हैं। अतिशय गहन पापोंको भी नाश करनेकेलिये समर्थ हैं । हे भगवन् ! आपके ऐसे चरणकमल मेरा अज्ञानांधकार दूर करो ।। ९९ ॥ गूढतृतीयचतुर्थानन्तराभरद्वयविरचितयमकानन्तरपादमुरबन्धः । तमोतु ममतातीत ममोत्तममतामृत । ततामितमते तातमतातीतमृतेमित ॥ १०॥
तमोत्तुमेति-तव पार्श्वस्य इत्येतव्यमनुवर्तते । तमोतु तमो भक्षयतु अज्ञानं निराकरोत्वित्यर्थः । ममतावीत ममत्वातिकान्त । मम आत्मन: अस्मदः तान्तस्य रूपं । उत्तम प्रधानं मतामृतं आगमामृतं यस्यासौ उत्तममतामृतः, तस्य संबोधनं हे उत्तममतामृत प्रधानागमामृत । तता विशाला अमिता अपरिमिता मतिर्शानं यस्यासी ततामितमति: तस्य सम्बोधनं हे ततामितमते विशालापरिमितज्ञान । तात इति मत: तातमत: श्रेण्यादिकृतैरिति सविधिः, तात इति और्णादिकः प्रयोगः तस्य सम्बोधनं हे तातमत । अतीता अतिक्रान्ता मृतिः मरणं यस्यासौ अतीतमृतिः तस्य सम्बोधनं हे अतीतमृते अतिक्रान्तमरण । आमित अपरिमित । किमुक्तं भवति-हे पार्श्वभट्टारक ममतातीत उत्तममतामृत ततामितमते तातमत अतीतमते अमित तव पदद्वयं मम तमोत्तु भक्षयतु ॥ १०० ॥
हे पार्श्वनाथ ! आप ममत्वरहित हैं । आपका यह आगमरूपी अमृत सर्वोत्कृष्ट है । आपका केवलज्ञान भी अतिशय विशाल और अपरिमित है । आप सबके बंधु हैं। जन्मजरामरणरहित हैं तथा अपरिमित हैं । हे भगवन् ! आपके ये चरणयुगल मेरा अज्ञानांधकार दूर करो ॥१०॥
For Private And Personal Use Only