Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । हैं। अतिशय गहन पापोंको भी नाश करनेकेलिये समर्थ हैं । हे भगवन् ! आपके ऐसे चरणकमल मेरा अज्ञानांधकार दूर करो ।। ९९ ॥ गूढतृतीयचतुर्थानन्तराभरद्वयविरचितयमकानन्तरपादमुरबन्धः । तमोतु ममतातीत ममोत्तममतामृत । ततामितमते तातमतातीतमृतेमित ॥ १०॥ तमोत्तुमेति-तव पार्श्वस्य इत्येतव्यमनुवर्तते । तमोतु तमो भक्षयतु अज्ञानं निराकरोत्वित्यर्थः । ममतावीत ममत्वातिकान्त । मम आत्मन: अस्मदः तान्तस्य रूपं । उत्तम प्रधानं मतामृतं आगमामृतं यस्यासौ उत्तममतामृतः, तस्य संबोधनं हे उत्तममतामृत प्रधानागमामृत । तता विशाला अमिता अपरिमिता मतिर्शानं यस्यासी ततामितमति: तस्य सम्बोधनं हे ततामितमते विशालापरिमितज्ञान । तात इति मत: तातमत: श्रेण्यादिकृतैरिति सविधिः, तात इति और्णादिकः प्रयोगः तस्य सम्बोधनं हे तातमत । अतीता अतिक्रान्ता मृतिः मरणं यस्यासौ अतीतमृतिः तस्य सम्बोधनं हे अतीतमृते अतिक्रान्तमरण । आमित अपरिमित । किमुक्तं भवति-हे पार्श्वभट्टारक ममतातीत उत्तममतामृत ततामितमते तातमत अतीतमते अमित तव पदद्वयं मम तमोत्तु भक्षयतु ॥ १०० ॥ हे पार्श्वनाथ ! आप ममत्वरहित हैं । आपका यह आगमरूपी अमृत सर्वोत्कृष्ट है । आपका केवलज्ञान भी अतिशय विशाल और अपरिमित है । आप सबके बंधु हैं। जन्मजरामरणरहित हैं तथा अपरिमित हैं । हे भगवन् ! आपके ये चरणयुगल मेरा अज्ञानांधकार दूर करो ॥१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132