Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिनशतक | Acharya Shri Kailassagarsuri Gyanmandir ९३ नमेति - गतप्रत्यागतपादयमको नकारमकाराक्षरद्वयविरचितश्लोक द्वयं श्लोकयुगलमित्यर्थः । अन्यद्विशेषणं मुखशोभनार्थम् । हे नमे एकविंशतीर्थकर । अमान अपरिमेय । नमाम प्रणमाम त्वामित्यध्याहार्यमर्थ सामर्थ्यावा लभ्यम् । इनं स्वामिनम् । आनानां प्राणिनां माननं प्रबोधकं मानं विज्ञानं यस्यासौ आनमाननमान: तं आनमाननमानं भव्यप्राणिप्रबोधकविज्ञानमित्यर्थः । आन इति अन श्वस प्राणने इत्यस्य घोः घञन्तस्य रूपम् । माननमिति मन ज्ञाने इत्यस्य धोः णिना युद्धन्तस्य रूपम् । आमनाम ः आसमन्तात् चिन्तयामः । मन अभ्यासे इत्यस्य धोः लडन्तस्य रूपम् । अनु पश्चात् नुमः वन्दामहे । अनामनं अ-नमनप्रयोजकं मनः चित्तं यस्यासौ अनामनमनाः तत्य सम्बोधनं हे अनामनमनः बलात्कारेण न परान्नामयतीत्यर्थः, अनेन वीतरागत्वं ख्यापितं भवति । अथवा नामनानि नमनशीलानि मनांसि चित्तानि यस्माद् भवन्ति असौ नामनमनाः तस्य सम्बोधनं हे नामनमनः । अथवा नामनं स्तुतिनिमित्तं मनः चित्तं यस्मादसौ नामनमनाः तस्य सम्बोधनं हे नामनमनः । अमम हे अमोह | नः अस्मान् । मन अभ्यासय चिन्तय इत्यर्थः ' मनअभ्यासे इत्यस्य धोः लोडन्तस्य रूपम् ' । एतदुक्तं भवति — हे नमे अमान अमम अनामनमनः त्वां इनं आन माननमानं आमनाम: नमाम अनु नुमः यस्मात्तस्मात् नः अस्मान् मन चिन्तय ॥ ९३ ॥ For Private And Personal Use Only हे नमिनाथ ! आप हमारे ऐसे अल्पज्ञानियोंके अगोचर हैं । आपका यह विज्ञान भव्यजीवोंको सदा प्रबोध करनेवाला है । आप वीतराग हैं इसीलिये कभी किसीसे बलात्कार नमस्कारादि नहीं कराते । यह संसार आपको देखकर स्वयं ही नमस्कार करता है तथा स्वयं स्तुति करने लगता है । हे

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132