________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
तीर्थकर हो जाता है । हे भव्यजन हो तुम भी ऐसे इन मल्लिनाथको नमस्कार कर इनकी स्तुति करो ॥ ९० ॥
इति मल्लिनाथस्तुतिः ।
निरौष्ठ्ययथेष्टैकाक्षरान्तरितमुरजबन्धः। ग्लानं चैनश्च नः स्येन हानहीन घनं जिन । अनन्तानशन ज्ञानस्थानस्थानतनन्दन ॥ ९१ ।।
ग्लानमिति-ग्लानं च ग्लानि च । एनश्च पापं च । नः अस्माकम् । स्य विनाशय । हे इन स्वामिन् । हानहीन क्षयरहित । घनं निविडम् । जिन परमात्मन् । अनन्त अमेय अलब्धगुणपर्यन्त । अनशन अविनाश निराहार इति वा । ज्ञानस्थानस्थ केवलज्ञानधामस्थित । आनतनन्दन प्रणतजनवर्द्धन । उत्तरश्लोके मुनिसुव्रतग्रहणं तिष्ठति तेन सह सम्बन्धः । हे मुनिसुव्रत इन हानहीन जिन अनन्त अनशन ज्ञानस्थानस्थ आनतनन्दन ग्लानं च एनश्च नः स्य ॥ ९१ ॥
हे मुनिसुव्रत ! आप सबके स्वामी हो, क्षयरहित हो, परमात्मा हो, अविनश्वर हो । अनन्त गुणोंसे विभूषित हो, सदा केवलज्ञानरूपी स्थानमें रहते हो ! आपको जो प्रणाम करता है उसको सदा बढ़ाते रहते हो । हे प्रभो ! मेरी भी यह संसारसम्बन्धी ग्लानि और पाप दूर कर दीजिये ॥ ९१ ॥
अर्द्धभ्रमः। पावनाजितगोतेजो वर नानावताक्षते । नानाश्चर्य सुवीतागो जिनार्य मुनिसुव्रत ॥९२॥
For Private And Personal Use Only