________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
उन्हें यह कब रोचक होसकता है । इसका समाधान यह है कि-जैसे अमृत बुद्धिमान और द्वेष रखनेवाले दोनोंको ही रोचक
और प्रिय होता है उसीप्रकार आपका आगम भी सबको रोचक और प्रिय लगता है ।। ४० ॥
इति पुष्पदन्तस्तुतिः ।
मुरजः। एतच्चित्रं क्षितेरेव घातकोपि प्रपादकः । भूतनेत्र पतेस्यैव शीतलोपि च पावकः ॥४१॥ __एतदिति-एतत् प्रत्यक्षवचनम् । चित्रं आश्चर्यम् । क्षितः पथिव्याः । एव अप्यथें । घातकोपि हिंसकोपि । प्रपादकः प्रपालकः । भूतानां जीवानां नेत्रं चक्षुः भूतनेत्रं तस्य सम्बोधन हे भूतनेत्र । पते स्वामिन् । असि भवसि । एव अत्यर्थ । शीतलः भव्याह्लादकः दशमतीर्थविधाता। अपि च तथापि पावकः पवित्रः । बिरुद्धमेतत् कथं शीतलः शीतलक्रियः पावक: अग्निः । यदि शीतलः कयं पावकः । अथ पावकः कथं शोतलः । यथा यो घातकः कथं प्रपादकः । अथ प्रपादकः कथं घातकः । विरुद्धमेतत् । एतदुक्तं भवति हे भूतनेत्रपते क्षितेरेव आश्चर्यमेतत् । यो धातकोपि प्रपादकः । त्वं पुनः शीतलोपि च पावकः भवस्येव ॥४१॥
हेस्वामिन शीतलनाथ!आप जीवोंके नेत्ररूप जैसे नेत्रों के द्वारा घटपटादिकका ज्ञान होता है उसीप्रकार जीवादिक पदार्थोंका ज्ञान आपके ही द्वारा होता है । हे प्रभो यह बड़ा आश्चर्य है कि आप पृथिवीको घात करनेवाले भी हैं और प्रसन्न करनेवाले
For Private And Personal Use Only