________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
स्याद्वादग्रन्थमाला।
अगख्यातजनार्यायः । श्रम: क्लेश: उच्छित् उच्छेदः विनाशः । मन्दिमा जाड्यं मूर्खत्वम् , श्रमश्च उच्छिच्च मन्दिमा च श्रमोच्छिन्मन्दिमानः तान् अस्यति क्षिपतीति श्रमोच्छिन्मन्दिमासी तस्मै श्रमोच्छिन्मन्दिमासिने । किमुक्तं भवति-अगख्यातजनार्चायः यः सः त्वं हे शान्तिभट्टारक अतस्तुभ्यं नमोस्तु । किं विशिष्टाय तुभ्यं रोगपातविनाशाय तमोनुन्महिमायिने श्रमोच्छिन्मन्दिमासिने ॥ ७७ ॥
हे प्रभो शान्तिनाथ ! आप आत्माका पराभव करनेवाले कर्मसमूहको घात करनेवाले हैं, संसारकी नर नारकादि पर्यायों से रहित हैं, इस षट् द्रव्यात्मक पृथिवीलोक अर्थात् लोकाकाश अलोकाकाश और चतुर्गतियों के कारणभूत शुभाशुभ कर्मोको जाननेवाले अथवा प्रकाश करनेवाले हैं, तथा क्लेश, विनाश, मूर्खता आदि दुर्गुणोंको सर्वथा नाश करनेवाले हैं । हे देव ! मेरु पर्वत जैसे मनोहर स्थानपर इन्द्रादिक देवोंने भी आपकी पूजा की है । अतएव हे प्रभो ! आपकेलिये मेरी बार २ नमस्कार हो ।। ७७ ॥
मुरजः। प्रयत्येमान् स्तवान् वश्मि प्रास्तश्रान्ताकृशातये । नयप्रमाणवाग्रश्मिध्वस्तध्वान्ताय शान्तये ॥७८॥
प्रयत्येति-प्रयत्य प्रयस्य प्रकृत्य । इमान् एतान् । स्तवान् स्तुतीः । वश्मि वच्मि । कृशा तन्वी न कृशा अकृशा महती । अति: पीडा अकृशा चासौ अर्तिश्च अकृशातिः । श्रान्ताः दु:खिताः । श्रान्तानां अकृशातिः श्रान्ताकृशातिः । प्रास्ता ध्वस्ता बान्ताकृशातियेनासौ प्रास्तश्रान्ताकृशार्तिः तस्मै प्रास्तश्रान्ताकृशातये । नयाश्च प्रमाणे
For Private And Personal Use Only