Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
च नवप्रमाणानि नयप्रमाणानां वाचः वचनानि नयप्रमाणवाचः । नयप्रमाणवाच एव रश्मयो गभस्तयः नयप्रमाणवाअश्मयः तैर्ध्वस्तं निराकृतं ध्वान्तं येनामी नयप्रमाणवाग्रश्मिध्वस्तध्वान्तः तस्मै नयप्रमाणवाग्रश्मिध्वस्तध्वान्ताय शान्तये पोडशतीर्थकराय । किमुक्तं भवति-शान्तये इमान् स्तवान् प्रयत्य वच्म्यहम् । किं विशिष्टाय शान्तये प्रास्तश्रान्ताकशार्तये नयप्रमाणवाश्मिध्वस्तध्वान्तायेत्यर्थः ।। ७८ ॥
हे देव शान्तिनाथ ! आप दुःखी लोगोंके बड़े २ दुःखोंको दूर करनेवाले हैं, नय तथा प्रमाणोंके वचनरूप किरणसमूहसे मिथ्याज्ञानरूपी अंधकारको नाश करनेवाले हैं। हे प्रभो ! मैं इस स्तुतिके वहानेसे आपसे कुछ कहना चाहता हूं ।। ७८ ॥
सर्वपादमध्ययमकः। स्वसमान समानन्द्या भासमान स मानध । ध्वंसमानसमानस्तत्रासमानसमानतम् ॥७९॥
स्वसेति-सर्वेषु पादेषु समानशब्दः पुनः पुनरुच्चरितो यतः । स्वन आत्मना समान: सदशः स्वसमानः नान्येनोपम इत्यर्थः तस्य सम्बोधनं स्वसमान । समानन्याः क्रियापदम् , सं आङ् पूर्वस्य टुनदिसमृद्धावित्यस्य धो: लिङन्तस्य रूपम् । भासमान शोभमान स: इति तदः कृतात्वस्य रूपम् । मा अस्मदः इबन्तस्य प्रयोगः । अनघ न विद्यते अघ पापं यस्यासावनघः तस्य सम्बोधन हे अनघ धातिचतुष्टयरहित । ध्वंसमानेन नश्यता समः समानः ध्वंसमानसमः नश्यन्समान इत्यर्थः । अनस्तः अविनष्टः त्रासः उद्वेगः भयं यस्य तदनस्तत्रासं, मनः एव मानसं स्वार्थिक: अण् , अनम्तसं मानस यस्यासावनस्तत्रासपानसः । ध्वंसमानसमश्चासौ अनस्तत्रासमानसश्च ध्वंसमानसमानस्तत्रासमानसः तं
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132