________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यावादग्रन्थमाला।
ध्वंसमानसमानस्तत्रासमानसम् । आनतं प्रणतम् । समुदायार्थ:-हे शान्तिभट्टारक स्वसमान भासमान अनघ परमार्थत्वेन ख्यातोयस्त्वं स मा समानन्याः किं विशिष्टं मा ध्वंसमानसमानस्तत्रासमानसं आनुवं महद्भक्त्या प्रणतम् ॥ ७९ ॥
हे भगवन् ! शान्तिनाथ ! आप अपने ही समान हैं । संसार में अन्य ऐसा कोई नहीं है जिसकी उपमा आपके लिये दे सकें। आप अतिशय शोभायमान हैं निष्पाप और प्रसिद्ध है । हे प्रभा मैं बड़ी भक्तिसे आपके चरणकमलोंमें नमस्कार कर रहा हूं, मेरे चित्तका उद्वेग नष्ट नहीं हुआ है किंतु मैं प्रायः नष्ट होनेके सन्मुख हूं । इसलिये हे देव ! मुझे वर्द्धनशील अर्थात् आत्मानति करनेमें समर्थ कीजिये ।। ७९ ॥
मुरजः । सिद्धस्त्वमिह संस्थानं लोकाग्रमगमः सताम् । प्रोढ मिव सन्तानं शोकाब्धौ मग्नमंक्ष्यताम् ॥८॥
सिद्ध इति-सिद्धः निष्ठित: कृतकृत्यः । त्वं भवान् । इह अस्मिन् । संस्थान समानस्थानं सिद्धयोग्यस्थानं सिद्धमित्यर्थः । लोकाग्रं त्रिलोकमस्तकम् । अगम: गत: गमेर्लङन्तस्य रूपम । सतां पण्डितानां भव्यलोकानाम् । प्रोद्धर्तुमिव उत्तारितुमिव । सन्तानं सम. हम् । शोक एव अब्धिः समुद्रः शोकाब्धि: दुःग्वसमुद्र इत्यर्थः तस्मिन् शोकाब्धौ । मग्नाः प्रविष्टाः मंक्ष्यन्तः प्रवेश्यन्त: मग्नाश्च मंश्यन्तश्च मग्नमक्ष्यन्तः तेषां मग्नमश्यताम् प्राप्तशोकानामित्यर्थः । समुदायार्थ:-हे शान्तिनाथ यः इह सिद्धः त्वं संस्थान लोकानं अगमः
For Private And Personal Use Only