Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला ।
वाले हैं। आप जरारहित हैं, अज्ञानरहित हैं । हे परमात्मन् ऐसे आपको मैं नमस्कार करता हूं ।। ८३ ॥ बहुक्रियापदद्वितीयपादमध्ययमकातालुव्यञ्जनावर्णस्वर
गूढद्वितीयपादसर्वतोभद्रः। पारावाररवारापारा क्षमाक्ष क्षमाक्षरा । बामानाममनामावारक्ष महर्द्ध मक्षर ॥ ८४ ॥
परेति-बहुक्रियापदद्वितीयपादमध्ययमकातालुव्यञ्जनावर्णस्वरगढ़द्वितीयपादसर्वतोभद्रः । बहुक्रियापदानि-अम अव आरक्ष । द्वितीय पादे क्षमाक्ष इति मध्ये मध्ये आवर्तितम् । सर्वाणि अतालुव्यञ्जनानि । अवर्णस्वराः सर्वेपि नान्यः स्वरः । द्वितीयपादे यान्यक्षराणि तान्यन्येषु त्रिषु पादेषु सन्ति यतः ततो गूढद्वितीयपादः सर्वैः प्रकारैः पाठः समान इति सर्वतोभद्रः।
पारावारस्य समुद्रस्य रवो ध्वनिः पारावाररवः पारावाररवं इयर्ति गच्छतीति पारावाररवार: तस्य सम्बोधनं पारावाररवार समुद्रध्वनिसदृशवाणीक । न विद्यते पारं अवसानं यस्याः सा अपार अलब्धपर्यन्ता । क्षमां पृथिवीं अगोति व्याप्नोतीति क्षमाक्षः ज्ञानव्याप्त सर्वमेयः तस्य सम्बोधन हे क्षमाक्ष । क्षमा सहिष्णुता सामर्थ्य वा । अक्षरा अविनश्वरा । वामानां पापानाम् । अमन खनक । अम प्रीणय । अव शोभस्व । आरक्ष पालय । मा अस्मदः इबन्तस्य रूपम् । हे ऋद्ध वृद्ध । ऋद्धं वृद्धम् । न क्षरतीत्यक्षरः तस्य सम्योधनं हे अक्षर । समुदायार्थ:-हे कुंथुनाथ, पारावाररवार, क्षमाक्ष, वामानाममन, ऋद्ध, अक्षर, ते क्षमा अक्षरा अपारा यतः ततः मा ऋद्धं अम अव आरक्ष । अतिभाक्तिकस्य वचनमेतत् ॥ ८४ ॥
For Private And Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132