________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
कभी देखनमें नहीं आई इसलिये आश्चर्यजनक है । अथवा सम्पूर्ण संसारी प्राणी आपके चरणकमलोंके सन्निकट आकर आपके चरणकमलोंके प्रभारूप तीर्थमें स्नान करते हैं परन्तु यहां देवाद्वारा आप ही स्नान कराये गये । यह भी बड़ा आश्चर्य है । अथवा आप ऐसे महा पुरुष, भला जलसे कैसे स्नान कर सकते हैं परन्तु देवोंने जलसे ही आपका स्नान कराया यह भी बड़ा आश्चर्य है ॥ ६३ ॥
अनन्तरपादपुरजः। तिरीटघटनिष्टयूतं हारीन्द्रौघविनिर्मितम् । पदे स्नातः स्म गोक्षीरं तदेडित भगोश्विरम्।६४।
तिरीटेति--तिरीटानि मुकुटानि तान्येव घटाः कुम्भाः तिरीटघटाः तैर्निष्ठ्यूतं निर्गमितं तिरीटघटनिष्ट्यूतम् । देवेन्द्रचक्रधरादिमुकुट घटनिर्गतम् । हारि शोभनम् । इन्द्रौघविनिर्मितं देवेन्द्रसमितिविर. चितम् । इन्द्राणामोघः इन्द्रौघः तेन विनिम्मितं कृतं इन्द्रौघविनिर्मितम् । पदे पादौ । स्नात:स्म स्नातवन्तौ । गोक्षीरं रश्मिपयः । अथवा पदे पदनिमित्तं स्नातः स्म स्नातवन्तौ गोक्षीरम् । तदा स्नानानन्तरं सुरेन्द्रैः प्रणामकाले । ईडित पूजित । भगो: भगवन् । चिरं अत्यर्थ सुष्ठुइत्यर्थः। किमुक्तं भवसि हे भगवन् ईडित स्नानकाले ते पदे गोक्षीरं स्नातः स्म । किं विशिष्टं गोक्षीरं तिरीटघटनिष्ठ्यतं हारीन्द्रौघविनिर्मितम् ॥ ६४ ॥
हे भगवन् ! हे पूज्य ! जब आपका अभिषेक हो चुका और सब लोगोंने आपके चरणकमलोंको प्रणाम किया उस समय इन्द्र चक्रवर्ती आदि उत्तम पुरुषों के मुकुटरूपी घटसे
For Private And Personal Use Only