________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
स्याद्वादग्रन्थमाला ।
समझ कर छोड़ दिये । और जो क्रोधादिक अंतरंगशत्रु स्वयं असमर्थ थे वे मानो आपको छोड़नेकेलिये ही डर कर दूर जा खड़े हुये । अर्थात् क्रोधादिक अंतरंग परिग्रह तो स्वयं भाग गये और निधिरत्न आदि बहिरंग परिग्रह आपने छोड़ दिये । अतएव हे प्रभो ! निष्परिग्रह परमात्मा आप ही हो ॥ ७१ ।।
पादादियमकश्लोकः । समस्तपतिभावस्ते समस्तपति तद्विषः। संगतोहीन भावेन संगतो हि न भास्वतः ॥७२॥
समस्तेति-समस्तपतीति प्रथमपादे यद्वाक्यं तद्वितीयपादेपि पुनरुच्चरितं । संगतोहीनभेति तृतीयपादे यद्वाक्यं तच्चतुर्थपादेपि पुनरुचरितम् यतः ततः पादादियमकः ।
समस्तानां निरवशेषाणां पतिभाव: स्वामित्वं समस्तपतिभाव: विश्वपतित्वम् । ते तव । समः समानः । तपति सन्तापयति । तद्विषः तस्य समस्तपतिभावस्य द्विषः शत्रवः तद्विषः तान् तद्विषः तच्छत्रून् । हे संगतोहीन परिग्रहच्युत । भावेन स्वरूपेण । संगतः संश्लिष्ठः । हि स्फुटम् । न प्रतिषेधे । भास्वतः दिनकरस्य । समुदायस्यार्थ:-- हे संगतोहीन समस्तपतिभावस्ते समेोपि तथापि तपति तद्विषः यस्मात् तत: भास्वतो भावेन न संगतो हि स्फुटम् ॥ ७२ ॥
हे भगवन् यद्यपि आप भी समस्त पति अर्थात् संपूर्ण जगतके स्वामी हैं और सूर्य भी समस्तपति अर्थात् संसारको प्रकाश करनेवाला स्वामी है । अथवा सूर्य समःतपति अर्थात् संसारको समानरीतिसे संतप्त करता है । किन्तु हे भगवन् ! यह आपकी समानता कदापि नहीं कर सकता। क्योंकि आपने
For Private And Personal Use Only