________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
रागद्वेष अथवा अपने कर्मरूप शत्रुवोंको सर्वथा नष्ट करदिया और सूर्य अपने अंधकारादि शत्रुओंको नष्ट कदापि नहीं करसकता क्योंकि रात्रिमें अथवा गुफा आदिमें अंधकारका उदय रहता ही है । इसलिये हे परिग्रहरहित भगवन् ! सूर्यके साथ आपके स्वरूपकी समानता करना सर्वथा असंगत है ।। ७२ ।।
मुरजः । नयसत्त्वर्त्तवः सर्वे गव्यन्ये चाप्यसंगताः । श्रियस्ते त्वयुवन् सर्वे दिव्या चावसंभताः॥७३॥
नयेति-नयाः नैगमादयः । सत्त्वाः अहिनकुलादयः । ऋतवः प्रावृट् प्रभृतयः । नयाश्च सत्वाश्च ऋतवश्व नयसत्त्वर्त्तवः एते सर्वे परस्पर विरुद्धाः । सर्वे समस्ताः । गवि पृथिव्याम् । न केवलमेते किन्तु अन्ये चापि ये विरुद्धाः । असंगताः परस्परवैरिण: । श्रियः माहात्म्यात् । ते तव । तु अत्यर्थे । अयुवन् संगच्छन्तेत्म । यु मिश्रणे इत्यत्य धो: लडन्तस्य रूपम् । सर्वे विश्वे । दिव्या च दिवि स्वर्गे भवा दिव्या, दिव्या चासौ ऋद्धिश्च दिव्यर्द्धिः तया दिव्या देवकृतव्यापारेणेत्यर्थः । अवसंभृता: निष्पादिताः कृता इत्यर्थः । किमुक्तं भवति-हे शान्तिनाथ ते श्रियः तव माहात्म्यात् गवि पृथिव्यां नयसत्त्वर्त्तवः सर्वे अन्ये चाप्यसंगताः एते सर्व अत्यर्थे अयुक्न् संगतीभूताः केचन पुनर्दिव्या च अवसंभृताः संगतीकृता: एतदेव तव माहात्म्यम् नान्यस्य ।। ७३ ॥
हे प्रभो ! नैगम संग्रह आदिक नय, अहि नकुल कुत्ता बिल्ली आदि प्राणी और बसन्त ग्रीषम आदि ऋतुयें सब परस्पर विरुद्ध हैं, एक दूसरेके विरोधी हैं परन्तु हे प्रभो ! आपके माहात्म्यसे ये सब परस्परविरोधी पदार्थ एक साथ होकर इस
For Private And Personal Use Only