Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । रागद्वेष अथवा अपने कर्मरूप शत्रुवोंको सर्वथा नष्ट करदिया और सूर्य अपने अंधकारादि शत्रुओंको नष्ट कदापि नहीं करसकता क्योंकि रात्रिमें अथवा गुफा आदिमें अंधकारका उदय रहता ही है । इसलिये हे परिग्रहरहित भगवन् ! सूर्यके साथ आपके स्वरूपकी समानता करना सर्वथा असंगत है ।। ७२ ।। मुरजः । नयसत्त्वर्त्तवः सर्वे गव्यन्ये चाप्यसंगताः । श्रियस्ते त्वयुवन् सर्वे दिव्या चावसंभताः॥७३॥ नयेति-नयाः नैगमादयः । सत्त्वाः अहिनकुलादयः । ऋतवः प्रावृट् प्रभृतयः । नयाश्च सत्वाश्च ऋतवश्व नयसत्त्वर्त्तवः एते सर्वे परस्पर विरुद्धाः । सर्वे समस्ताः । गवि पृथिव्याम् । न केवलमेते किन्तु अन्ये चापि ये विरुद्धाः । असंगताः परस्परवैरिण: । श्रियः माहात्म्यात् । ते तव । तु अत्यर्थे । अयुवन् संगच्छन्तेत्म । यु मिश्रणे इत्यत्य धो: लडन्तस्य रूपम् । सर्वे विश्वे । दिव्या च दिवि स्वर्गे भवा दिव्या, दिव्या चासौ ऋद्धिश्च दिव्यर्द्धिः तया दिव्या देवकृतव्यापारेणेत्यर्थः । अवसंभृता: निष्पादिताः कृता इत्यर्थः । किमुक्तं भवति-हे शान्तिनाथ ते श्रियः तव माहात्म्यात् गवि पृथिव्यां नयसत्त्वर्त्तवः सर्वे अन्ये चाप्यसंगताः एते सर्व अत्यर्थे अयुक्न् संगतीभूताः केचन पुनर्दिव्या च अवसंभृताः संगतीकृता: एतदेव तव माहात्म्यम् नान्यस्य ।। ७३ ॥ हे प्रभो ! नैगम संग्रह आदिक नय, अहि नकुल कुत्ता बिल्ली आदि प्राणी और बसन्त ग्रीषम आदि ऋतुयें सब परस्पर विरुद्ध हैं, एक दूसरेके विरोधी हैं परन्तु हे प्रभो ! आपके माहात्म्यसे ये सब परस्परविरोधी पदार्थ एक साथ होकर इस For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132