________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
स्थाद्वादग्रन्थमाला ।
च तत् क्षमाभूषलीलाधाम । शमस्य उपशमस्य आधरः गौरवं यस्मिन् तत् शमाधरम् । अङ्गमिति सम्बन्धः । समुच्चयार्थ:-हे शान्तिभट्टारक केवलाङ्गसमाश्लेषबलाढ्य महिमाधरं तव चाङ्गं किं विशिष्ट क्षमाभूषलीलाधाम शमाधरम् । किमुक्तं भवति-तवैवाङ्गमीदृग्भूतं नान्यस्य । अतस्त्वमेव परमात्मा इत्युक्तं भवति ॥ ६९ ।।
हे देव ! आपका यह दिव्य शरीर केवलज्ञानसे सुशोभित है । अनन्त बलसे विभूषित है । बड़ी महिमाको धारण करने वाला है । सुन्दरताका स्थान है । उत्तमक्षमा ही इसका अलं. कार है और शान्तरूपता ही इसका गौरव है । हे भगवन् ! ऐसा शरीर केवल आपका ही है अन्य किसीका नहीं हो सकता। अतएव हे देव ! आप ही परमात्मा हो सकते हैं ।। ६९ ॥
मुरजः। त्रयोलोकाः स्थिताः स्वैरं योजनेधिष्ठिते त्वया । भूयोन्तिकाः श्रितास्तेरं राजन्तेधिपते श्रिया ॥७॥ ___ त्रय इति--त्रयोलोकाः भवनवासिव्यन्तरज्योतिष्ककल्पवासिमनुष्यतिर्थञ्चः । स्थिताः स्वैरं स्वेच्छया। योजने सगव्यूतियोजनचतुष्टये। अधिष्ठिते अध्यासिते । त्वया युष्मदो भान्तस्य रूपम् । भूयः बाहुल्येन पुनरपि वा । अन्तिका: समीपस्थाः । श्रिताः आश्रिताः । ते तव । अरं अत्यर्थम् । राजन्ते शोभन्ते । अधिपते परमात्मन् । श्रिया लक्ष्म्या । समुच्चयार्थ:-हे भट्टारक त्वया अधिष्ठिते योजनमात्रे त्रयोलोकाः स्वैरं स्थिताः भूयोऽन्तिकाः श्रिताः सन्त: ते अधिपते श्रिया अरं राजन्ते ॥ ७० ॥
हे भगवन् ! शान्तिनाथ ! जिस समवसरण में आप विराजमान होते हैं उसकी लम्बाई चौड़ाई केवल साढ़े चार योजन
For Private And Personal Use Only