Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० स्थाद्वादग्रन्थमाला । च तत् क्षमाभूषलीलाधाम । शमस्य उपशमस्य आधरः गौरवं यस्मिन् तत् शमाधरम् । अङ्गमिति सम्बन्धः । समुच्चयार्थ:-हे शान्तिभट्टारक केवलाङ्गसमाश्लेषबलाढ्य महिमाधरं तव चाङ्गं किं विशिष्ट क्षमाभूषलीलाधाम शमाधरम् । किमुक्तं भवति-तवैवाङ्गमीदृग्भूतं नान्यस्य । अतस्त्वमेव परमात्मा इत्युक्तं भवति ॥ ६९ ।। हे देव ! आपका यह दिव्य शरीर केवलज्ञानसे सुशोभित है । अनन्त बलसे विभूषित है । बड़ी महिमाको धारण करने वाला है । सुन्दरताका स्थान है । उत्तमक्षमा ही इसका अलं. कार है और शान्तरूपता ही इसका गौरव है । हे भगवन् ! ऐसा शरीर केवल आपका ही है अन्य किसीका नहीं हो सकता। अतएव हे देव ! आप ही परमात्मा हो सकते हैं ।। ६९ ॥ मुरजः। त्रयोलोकाः स्थिताः स्वैरं योजनेधिष्ठिते त्वया । भूयोन्तिकाः श्रितास्तेरं राजन्तेधिपते श्रिया ॥७॥ ___ त्रय इति--त्रयोलोकाः भवनवासिव्यन्तरज्योतिष्ककल्पवासिमनुष्यतिर्थञ्चः । स्थिताः स्वैरं स्वेच्छया। योजने सगव्यूतियोजनचतुष्टये। अधिष्ठिते अध्यासिते । त्वया युष्मदो भान्तस्य रूपम् । भूयः बाहुल्येन पुनरपि वा । अन्तिका: समीपस्थाः । श्रिताः आश्रिताः । ते तव । अरं अत्यर्थम् । राजन्ते शोभन्ते । अधिपते परमात्मन् । श्रिया लक्ष्म्या । समुच्चयार्थ:-हे भट्टारक त्वया अधिष्ठिते योजनमात्रे त्रयोलोकाः स्वैरं स्थिताः भूयोऽन्तिकाः श्रिताः सन्त: ते अधिपते श्रिया अरं राजन्ते ॥ ७० ॥ हे भगवन् ! शान्तिनाथ ! जिस समवसरण में आप विराजमान होते हैं उसकी लम्बाई चौड़ाई केवल साढ़े चार योजन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132