________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
६९
ङ्गम् । जित्वा विजित्य । श्रीमद्विदीशितः लक्ष्मीमद्ज्ञानीश्वरः । विदा मीशितः विदीशितः श्रीमांश्चासौ विदीशितश्च श्रीमद्विदीशितः । किमुक्तं भवति - शान्तिभट्टारक त्वं संगं हित्वा गामपि दीक्षितः सन् त्रिलोकीमन्वशाः लोभमपि अशान्त्यंगं जित्वा श्रीमद्विदीशितः सन् ॥६८॥
हे प्रभो ! शान्तिनाथ ! आप सम्पूर्ण परिग्रह और समस्त पृथिवीको छोड़कर दीक्षित होगये तथापि आपका शासन ( आज्ञा वा मत ) तीनों लोकों में प्रचलित है । हे भगवन् ! आपने तृष्णा भी छोड़ दी और अशान्ति अर्थात् क्लेश देनेके साधनभूत मोहनीय आदि कर्मों को भी जीत लिया तथापि आप लक्ष्मीवान् और ज्ञानियोंके ईश्वर ही गिने जाते हो यह बड़ा आश्चर्य है || ६८॥
मुरज: ।
केवलाङ्गसमाश्लेष बलाढ्य महिमाधरम् ।
तत्र चांगं क्षमाभूषलीलाधाम शमाधरम् ॥ ६९ ॥
केवलेति — केवलं केवलज्ञानम् । अङ्गं शरीरम् | केवलमेव अङ्गं केवलाङ्ग केवलाङ्गेन समाश्लेषः सम्बन्ध: आलिङ्गनं केवलाङ्गसमाश्लेषः तस्य तेन तदेव वा चलं सामर्थ्य केवलाङ्गसमाश्लेषबलं तेन आयः परिपूर्णः केवलाङ्गसमाश्लेषबलाढ्यः तस्य सम्बोधनं हे केवलाङ्गसमाश्लेष चलाढ्य । अथवा केबलाङ्गसमाश्लेषबलाढ्या महिमा केवलाङ्गसमाश्लेषब लाढ्यमहिमा तां धरतीति अंगस्यैव विशेषणम् । महिमा माहाल्यं महिमां धरतीति महिमाधरं माहात्म्यावस्थानम् । तव ते । च अवधारणेर्थे दृष्टव्यः । अङ्गं शरीरम् । क्षमैव भूषा यस्य तत् क्षमाभूषम् । लीलानां कमनीयानां धाम अवस्थानं लीलाधाम । क्षमाभूषं च तत् लीलाधाम
For Private And Personal Use Only