________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला।
जो मनोहर किरणरूपी जल निकला था, हे प्रभो आपके चरणकमलोंने उसी जलसे स्नान किया । अर्थात् स्नान पहले परोंसे प्रारम्भ किया जाता है परन्तु आपके चरणकमलों का स्नान आपके स्नान कर चुकने पर हुआ और वह भी विचित्र जलसे ! यह बड़ा आश्चर्य है ॥ ६४ ॥
मुरजः। कुत एतो नु सन् वर्णो मेरोस्तेपि च संगतः। उत क्रीतोथ संकीर्णो गुरोरपि तु संमतेः॥६५॥
कुतइति-कुतः कस्मात् । एतः आगतः । नु वितकें । सन् शोभनः । वर्णः रूपं दीप्तिस्तेजः । मेरो: मन्दरस्य । ते तव, अपि च किं ननु इत्यर्थः । संगतेः सङ्गमात् मेलापकात् । उत वितर्के । क्रीतः द्रव्येण गृहीतः । अथ अहोस्चित् । संकीर्णः वर्णसंकरः । गुरोः भर्तुः । अपि तु उताहो । सम्मतेः आज्ञायाः । किमुक्तं भवतिमेरोर्योयं सन् वर्णः स कुत: आगतः किं ते संगतेः उत क्रीतः अथ सङ्कोणः । अपि तु गुरोः संमते: । ननु निश्चितोस्माभिस्तवसंमतेः॥६५॥
हे प्रभो ! हम लोगों को अबतक संदेह था कि सुमेरु पर्वतका ऐसा सुन्दर रूप कहांसे आया ? क्या आपने वहां स्नान किया इसीसे उसका सुन्दर रूप हो गया ? अथवा प्रचुर द्रव्य देकर ऐसा सुन्दर रूप खरीदा गया ? अथवा किसी सुन्दर वस्तुका रूप लाकर इसमें मिला दिया गया ? परन्तु हे भगवन् ! अव हमें निश्चय होगया कि मेरुका यह मुन्दररूप और कहींसे नहीं आया केवल आपकी आज्ञा मात्रसे हो गया है । ६५ ।।
For Private And Personal Use Only