________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला।
हे देवाधिदेव ! आपके जन्म लेनेसे ही यह पृथिवी पूज्य गिनी जाती है इसमें मुझे कुछ आश्चर्य नहीं होता है । क्योंकि आपके जन्म लेनसे पन्द्रह महीने पहले ही प्रतिदिन रत्नोंकी वर्षा होनेसे इस लोकमें यह पृथिवी धन्य गिनी जाती है । फिर भला जन्म लेनेसे क्यों न पूज्य मानी जायगी ।। ६२ ॥
मुरजः। एतच्चित्रं पुरो धीर स्नपितो मन्दरे शरैः। जातमात्रःस्थिरोदार क्वापि त्वम मरेवरैः ॥३३॥
रतदिति-एतत् प्रत्यक्षवचनम् । चिना आश्चर्यम् । पुर: पूर्वस्मिन् काले : धीर गभीर । स्नषित: अभिक्तिः । बन्दरे मेहमस्टके । शरैः पानीयैः । जातमात्र: उत्पत्तिक्षणे । स्थिर साव म्भ । सवा दानशील महन् । क्वापि एकस्मिन्नपि काले । त्वं युगदे : रेश्वरैः देवदेवेन्द्रैः । समुदायार्थ:-हे धीर मन्दरे औरैः ....समान: सन् हे स्थिरोदार अमरेश्वरैः पुर: क्वापि । चित्रमेतत् , . मित्रम् ? बालस्य अस्माभिर्मन्दरे क्वापि न दृष्टं यत: तत: आश्चर्यम् । अथवा एवं चित्रमेतत् भट्टारके तीर्थे सबैपि प्राणिनः स्नान्ति । पर: देवैमन्दरे स्नपितश्चोद्यमेतत् । अथवा यो भवादशः शरैः सः कथं स्नाति तथापि भवान् देवैः शरैः पानीयैः स्नपितः चित्रातत् ॥ ६३ ।।
हे धीर ! उदार ! स्थिर ! आपके उत्पन्न होते ही समस्त देवों और इन्द्रोंने सुदर्शनमेरुके ऊपर क्षीरोदाधि समुद्रके जलसे आपका आभिषेक किया यह बड़ा आश्चर्य है । हे प्रभो ! ऐसा आश्चर्य पहले कभी देखनेमें नहीं आया । बालक उत्पन्न होते ही सुदर्शन मेरु पर चढ़जाय, यह बात पहले
For Private And Personal Use Only