________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. स्याद्वादअन्यमाला।
रुचमिति-रुच दीप्तिं तेजः । बिमति धरते । ना पुरुषः । धीरं गभीरं सावष्टम्भं यथा भवति क्रियाविशेषणमेतत् । हे नाथ स्वामिन् । अतिस्पष्टवेदन: अतिस्पष्टं विशदं वेदनं विज्ञानं यस्यासाबतिस्पष्टवेदनः । वच: वचनम् । ते तव । भजनात् सेवनात् । सार परमतत्त्वभूतम् । यथा इवार्थे । अयो लोहम् । स्पर्शवेदिनः । सुवर्णभावकारिणः सर्शपाषाणस्य भजनात् सेवनात् । अस्य समुदायार्थः कथ्यतेहे नाथ ना रुचं बिभर्ति ते भजनात् वचश्च सारं धीरं यथाभवति किं विशिष्टः सन्ना अतिस्पष्टवेदनः । कथं ? दृष्टान्तं प्रदर्शयति यथा अयः स्पर्शवेदिनः ॥ ६ ॥
हे स्वामिन् जैसे पारस नामक पाषाणके स्पर्श करनेमात्र से लोहा सुवर्ण हो जाता है और तेजको धारण करने लगता है उसीप्रकार आपकी सेवा करनेसे यह पुरुष भी अतिशय प्रत्यक्षरूप केवलज्ञानको प्राप्त करता हुआ परम. तेजस्वी हो जाता है । और इसके बचन भी संसारमें सारभूत अर्थात् परम उत्कृष्ट और अतिशय गंभीर हो जाते हैं ॥ ६ ॥
मुरजः। प्राप्य सर्वार्थसिद्धिं गां कल्याणेतः स्ववानतः । अप्यपूर्वार्थसिद्ध्येगां कल्याकृत भवान् युतः।।६१॥
प्राप्येति-प्राप्य कृत्वा । सर्वार्थसिद्धिं विश्वकार्यनिष्पत्तिम् । गां पृथिवीम् । कल्याणेतः कल्याणानि स्वर्गावतरणादीनि इतः प्राप्त: कल्या णेतः । स्ववान् आत्मवान् । अतः अस्मात् । अपि । अपूर्वार्थस्य केवलशानादिचतुष्टयस्य सिद्धिः प्रतिः अपूर्वार्थसिद्धिः तथा अपूर्वार्थसिया
For Private And Personal Use Only