Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | केवलज्ञानादिप्राप्त्या । इगां ईहां चेष्टां विहरणम् । हे कल्य समर्थ । अकृत कृतवान् । भवान् भट्टारक: । युतः युक्तः । समुदायार्थः - भवान् कल्याणतः [: सन् पुनरपि आत्मवान् सन् प्राप्य सर्वार्थसिद्धिं गां अस्मादूर्ध्व अपूर्वा सध्या युतोपि हे कल्य त्वं तथापि चेष्टां विहरणं अकृत अतः सत्यमेतत् “ परार्थी हि सतां चेष्टा ” ॥ ६१ ॥ ६३ हे समर्थ ! आप गर्भजन्मादि पंच कल्याणकको प्राप्त हुये हो । आपने अपने शुद्धस्वरूप आत्माकी प्राप्ति की है । तथा इस पृथिवीको ही सवार्थसिद्धि अर्थात् सम्पूर्ण कार्योंको सिद्ध करनेवाली बनादिया है । आप केवलज्ञानादि महा ऋद्धि धारक हैं तथापि भव्यजीवों के कल्याणार्थ विहार करते हो । अतएव यह वाक्य ठीक है कि ' परार्था हि सतां चेष्ट्रा अर्थात् सज्जनोंके सम्पूर्ण कार्य दूसरोंके लिये ही होते हैं ।। ६१ ।। 3 For Private And Personal Use Only मुरज: । भवत्येव धरा मान्या सूद्यातीति न विस्मये । देवदेव पुरा धन्या प्रोद्यास्यति भुवि श्रिये ॥ ६२ ॥ भवतीति-भवति भट्टारके त्वयि । एव अवधारणम् । धरा पृथिवी मान्या पूज्या । सूद्याति उद्गच्छति प्रभवति । इति यस्मात् । न विस्मयेहं न ममाश्चर्य्यम् । हे देवदेव देवानां देवः देवदेवः तस्य सम्बोधनं हे देवदेव परमेश्वर । पुरा पूर्वमेव । धन्या पुण्या | प्रोद्यास्यति प्रोगमिष्यति प्रविष्यति । भुवि अस्मिन् लोके । श्रये श्रीनिमित्तम् । समुदायेनार्थः कथ्यते - हे देवदेव सूद्याति भवति भगवति धरा मान्या भवतीति न विस्मयेहम् । यतः प्रोद्यास्यति भगवति पुरैव धन्या भुवि श्रीनिमित्तम् ।। ६२ ।। { I

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132