________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनसतक ।
प्रतिबिम्बित हो रही है । हे प्रभो ! मैं नानाप्रकार से उसकी सेवा करता हूं और स्तुति करता हूं ॥ ५८ ॥
सुरजः ।
६१
यतः कोपि गुणानुक्त्या नावाब्धीनपि पारयेत् । न तथापि क्षणाक्त्या तवात्मानं तु पावयेत् ५९
I
यतः इति - यत: यस्मात् । कोपि कश्चिदपि । गुणान् जिनस्या - साधारणधर्मान् । उक्त्या वचनेन । नावा पोतेन । अब्धीन् समुद्रान् । अपि संभावने । पारयेत् प्लवताम् । न प्रतिषेधे । तथापि एवमपि । क्षणात् अक्षिसंकोनात समयाद्वा । भक्त्या सेवया । तव ते । आत्मानं स्वम् । तु पुनः । पावयेत् पवित्राकुर्यात् । समुदायार्थः यतो निश्चित चतो मम नावाब्धीनपि पारनेषु तत्र गुणाननन्तान् कश्चिदपि न पारयेत् यद्यपि तथापि क्षणात् भक्त्या तवात्माने तु पावयेत् । कुरा एतत् स्तुतिमाहात्म्यात् ॥ ५९ ॥
:
हे धर्मनाथ भगवन् मेरे हृदय में पूर्ण विश्वास है कि यदि कोई चाहे तो नावोंकेद्वारा समुद्रके पार हो सकता है परन्तु कोई भी पुरुष वचनों के द्वारा आपके अनन्त गुणरूप समुद्रको पार नहीं पा सकता । यह बात निश्चित है तथापि हर कोई पुरुष आपकी भक्तिकेद्वारा अपने आत्माको क्षणभर में पवित्र कर सकता है । हे प्रभो आपकी स्तुतिका महात्म्य ही ऐसा है ।। ५९ ।।
For Private And Personal Use Only
मुरजः ।
रुचं बिभर्ति ना धीरं नाथातिरपष्टवेदनः । वचस्ते भजनात्सारं यथायः स्पर्शवेदिनः ॥ ६० ॥