________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
स्याद्वाद ग्रन्थमाला |
वाला हूं । हे प्रभो ! आपको प्रणाममात्र करनेसे तत्क्षणमें ही कल्याण होता है इसलिये मैं भी अत्यन्त हर्षित होकर आपकी शरण लेता हूं ॥ ५१ ॥
अक्षद्वयविरचितसमुद्रयमकः ।
नेतानतनुतेने नोनितान्तं नाततो नुतात् । नेता न तनुते नेनो नितान्तं ना ततो नुतात् ॥ ५२॥
नेतेति — यादृग्भूतं पूर्वार्द्धं पश्चार्द्धमपि तादृग्भूतमेव । तकारनकारयोरेवास्तित्वं नान्येषाम् । अतः एवंभूतः ।
1
न प्रतिषेधः। इतान् प्राप्तान् । अतनुते अशरीरित्वे लेतलं तस्य ( १ ) विकल्पेन आडागमः । न विद्यते एनः पापं यस्यासौ अनेनाः तस्य सम्बोधनं हे अनेनः । अनितान्तं क्लेशरहितं यथा भवति । न अततः न सदा गच्छतः पूर्वोपि न शब्दः अत्रैवाभिसम्बन्धनीयः तेन किमुक्तं भवति — न न अततः अत एव । द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः । नुतात् प्रणुतात् । नेता नायकः । न तनुते महान् स पद्यते, न अत्रापि पूर्ववत् सम्बन्धः । न न तनुते किन्तु तनुत एव । इन: स्वामी सन् । नितान्तं अत्यर्थे । ना पुरुषः । ततः तस्मात् । नुतात् नुयात् । तातङन्तं क्रियापदम् । किमुक्तं भवति - इतान् प्राप्तान् न न अततः संसारिण: अतनुते अशरीस्त्वेि सिद्धत्वे तनुते विस्तारयति नायकः स्वामी यः प्राणामाद्धेतोः । अतः तं ना नुतात् ॥ ५२ ॥
हे प्रभो ! विमलनाथ ! आप पापरहित हैं, आपको जो नमस्कार करता है वह सबका स्वामी और नायक हो जाता है । हे प्रभो इस पंचपरावर्तनरूप संसारमें निरंतर परिभ्रमण
For Private And Personal Use Only